Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gramardham 1
gramasabdah 2
gramasya 14
gramat 25
gramatah 1
gramatatah 1
gramau 3
Frequency    [«  »]
25 dvyekayoh
25 enah
25 grahanat
25 gramat
25 hrasvau
25 iyata
25 jyayah
Patañjali
Mahabhasya

IntraText - Concordances

gramat

   Part,  -
1 1 1 | kasmai cit upadiśati prācīnam grāmāt āmrāḥ iti .~(1.1.56.6) P 2 1 1 | 174.5 R I.511 - 515 {6/50} grāmāt devadattaḥ .~(1.1.66 - 67. 3 1 3 | 33} tena iha eva syāt : grāmāt āgacchati .~(1.3.11.3) P 4 1 4 | 379 {22/49} tat yathā grāmāt āgacchati iti .~(1.4.23. 5 1 4 | 21 R II.387 - 392 {2/57} grāmāt āgacchati śakaṭena .~(1. 6 1 4 | 392 {5/57} idam tarhi grāmāt āgacchan kaṃsapātryām pāṇinā 7 1 4 | 18/25} tena iha eva syāt grāmāt āgacchati nagarāt āgacchati 8 1 4 | 55} vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ .~(1.4. 9 1 4 | pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ .~(1.4. 10 2 3 | 15 R II.801 {9/11} prāk grāmāt pratyak grāmāt .~(2.3.30) 11 2 3 | 11} prāk grāmāt pratyak grāmāt .~(2.3.30) P I.456.10 - 12 4 2 | R III.664 - 670 {27/53} grāmāt yakhañau rāṣṭrāvārapārāt 13 4 2 | rāṣṭrāvārapārāt ghakhau grāmāt yakhañau iti .~(4.2.92) 14 4 2 | 15 - 16 R III.670 {1/5} grāmāt ca iti vaktavyam .~(4.2. 15 4 2 | kattryādibhyaḥ ḍhakañ iti atra grāmāt iti anuvartiṣyate .~(4.2. 16 5 3 | IV.188 -190 {34/35} tataḥ grāmāt .~(5.3.28) P II.408.7 - 17 5 3 | IV.188 -190 {35/35} yataḥ grāmāt iti .~(5.3.31) P II.409. 18 6 1 | loke īśvaraḥ ājñāpayati grāmāt grāmāt manuṣyāḥ ānīyantām 19 6 1 | īśvaraḥ ājñāpayati grāmāt grāmāt manuṣyāḥ ānīyantām prāgāṅgam 20 7 3 | kutaḥ bhavān āgacchati grāmāt .~(7.3.14) P III.320.18 - 21 7 3 | 199.11 - 201.3 {8/28} na grāmāt nagarāt iti .~(7.3.14) P 22 7 3 | pṛcchati kutaḥ bhavān āgacchati grāmāt saḥ āha na grāmāt nagarāt 23 7 3 | āgacchati grāmāt saḥ āha na grāmāt nagarāt iti .~(7.3.14) P 24 8 3 | 23} vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ .~(8.3. 25 8 4 | pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License