Part, -
1 1 1 | na sidhyati : grāmaḥ vām dīyate , grāmaḥ nau dīyate janapadaḥ
2 1 1 | vām dīyate , grāmaḥ nau dīyate janapadaḥ vām dīyate , janapadaḥ
3 1 1 | nau dīyate janapadaḥ vām dīyate , janapadaḥ nau dīyate .~(
4 1 1 | vām dīyate , janapadaḥ nau dīyate .~(1.1.63.3) P I.168.1 -
5 2 3 | api hi upādhyāyāya gauḥ dīyate upādhyāyārthaḥ saḥ bhavati .~(
6 4 4 | R III.750 {11/12} tataḥ dīyate niyuktam .~(4.4.65) P II.
7 5 1 | IV.25 - 27 {31/41} asmin dīyate asmai iti ca evam etat siddham .~(
8 5 1 | IV.25 - 27 {41/41} asmin dīyate asmai iti ca evam etat siddham .~(
9 5 1 | IV.41 {1/11} <V>tad asmin dīyate asmai iti ca</V> .~(5.1.
10 5 1 | R IV.41 {2/11} tad asmin dīyate asmai iti ca iti vaktavyam .~(
11 5 1 | lābhaḥ vā śulkaḥ vā upadā vā dīyate asmai pañcakaḥ .~(5.1.47)
12 5 1 | 41 {10/11} yat hi yasmai dīyate tasmin api tat dīyate .~(
13 5 1 | yasmai dīyate tasmin api tat dīyate .~(5.1.47) P II.351.20 -
14 5 1 | IV.41 {11/11} tat asmin dīyate iti eva siddham .~(5.1.48)
15 5 1 | bhavati evam yat api māse dīyate tat api māse bhavam bhavati .~(
16 5 1 | 66 {10/16} na tat māse dīyate .~(5.1.96) P II.361.14 -
17 5 1 | 65 - 66 {15/16} tatra ca dīyate .~(5.1.96) P II.361.14 -
18 5 1 | R IV.66 {12/22} agnipade dīyate kāryam vā āgnipadam .~(5.
19 5 2 | yaḥ ca dadāti yasmai ca dīyate yaḥ ca upadraṣṭā .~(5.2.
20 6 2 | bhūt , mahāniraṣṭaḥ dakṣiṇā dīyate .~(6.2.42) P III.126.3 -
21 6 4 | 15 R IV.717 - 721 {34/54} dīyate , dhīyate .~(6.4.46) P III.
22 8 1 | 324 {26/34} grāmaḥ vām dīyate .~(8.1.18.1) P III.372.8 -
23 8 1 | 324 {27/34} grāmaḥ nau dīyate .~(8.1.18.1) P III.372.8 -
24 8 1 | 324 {28/34} janapadaḥ vām dīyate .~(8.1.18.1) P III.372.8 -
25 8 1 | 324 {29/34} janapadaḥ nau dīyate .~(8.1.18.1) P III.372.8 -
|