Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhasu 2
dhasya 2
dhatam 3
dhatau 25
dhatavah 26
dhatavu 1
dhatoh 160
Frequency    [«  »]
26 yak
25 anirdesah
25 bahuvacane
25 dhatau
25 diyate
25 dvyekayoh
25 enah
Patañjali
Mahabhasya

IntraText - Concordances

dhatau

   Part,  -
1 1 1 | 2 R I.385 - 391 {16/100} dhātau ca viśeṣyamāṇe iha dīrghatvam 2 1 3 | 185 {25/84} kriyāvacane dhātau upasargapratyayayoḥ pratiṣedhaḥ 3 1 3 | yathā hi bhavatā kriyāvacane dhātau karotinā pacādīnām sāmānādhikaraṇyam 4 1 3 | nidarśitam na tathā bhāvavacane dhātau nidarśyate .~(1.3.1.3) P 5 1 3 | 192 {43/70} bhāvavacane dhātau tadarthasya pratyayasya 6 1 3 | iha ye eva bhāvavacane dhātau doṣāḥ te eva kriyāvacane 7 1 4 | 448 {15/55} upasargāt ṛti dhātau iti .~(1.4.60.2) P I.342. 8 3 1 | III.125 - 130 {73/85} atha dhātau viśeṣyamāṇe kva yaḥ aniṭ 9 3 1 | 79/85} kim punaḥ kāraṇam dhātau viśeṣyamāṇe etayoḥ viśeṣayoḥ 10 3 2 | 4 R III.250 - 254 {6/55} dhātau bhūte .~(3.2.84) P II.111. 11 3 2 | 23 R III.271 - 273 {5/41} dhātau parokṣe .~(3.2.115.2) P 12 3 2 | 271 - 273 {9/41} parokṣe dhātau parokṣe dhātvarthe iti .~( 13 6 1 | 16/49} <V>ākāraḥ na ṛti dhātau saḥ</V> .~(6.1.87.1) P III. 14 6 1 | IV.418 - 420 {19/49} ṛti dhātau ākāraḥ ucyate .~(6.1.87. 15 6 1 | 418 - 420 {21/49} ṛkārādau dhātau eva na anyatra iti .~(6. 16 6 1 | 420 {5/8} ākāraḥ na ṛti dhātau saḥ .~(6.1.87.3) P III.68. 17 6 1 | 14 R IV.423 - 424 {1/16} dhātau iti kimartham .~(6.1.91. 18 6 1 | 424 {10/16} upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt .~( 19 6 1 | 469 {12/13} upasargāt ṛti dhātau vṛddhiḥ eva yathā syāt .~( 20 6 4 | IV.745 - 748 {34/66} <V>dhātau vṛddhim aṭaḥ smaret </V>. 21 6 4 | vṛddhim aṭaḥ smaret </V>. dhātau aṭaḥ vṛddhim vakṣyāmi .~( 22 6 4 | 745 - 748 {40/66} tataḥ dhātau .~(6.4.74) P III.208.7 - 23 6 4 | 17 R IV.745 - 748 {41/66} dhātau iti ubhayoḥ śeṣaḥ .~(6.4. 24 6 4 | 17 R IV.745 - 748 {62/66} dhātau vṛddhim aṭaḥ smaret .~(6. 25 8 2 | tasmāt dhātuḥ eva viśeṣyaḥ dhātau ca viśeṣyamāṇe upadhāyām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License