Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahuvacanavisayah 1
bahuvacanavisayat 2
bahuvacanavisayatvat 4
bahuvacane 25
bahuvacanena 3
bahuvadbhavah 1
bahuvarthah 1
Frequency    [«  »]
26 vyañjanam
26 yak
25 anirdesah
25 bahuvacane
25 dhatau
25 diyate
25 dvyekayoh
Patañjali
Mahabhasya

IntraText - Concordances

bahuvacane

   Part,  -
1 2 4 | R II.882 - 893 {11/129} bahuvacane parataḥ yaḥ tadrājaḥ iti 2 2 4 | kimartham punaḥ idam na bahuvacane iti eva siddham .~(2.4.62) 3 2 4 | R II.882 - 893 {14/129} bahuvacane iti ucyate na ca atra bahuvacanam 4 2 4 | 893 {33/129} yasya punaḥ bahuvacane parataḥ luk ucyate tasya 5 2 4 | 893 {34/129} yasya api bahuvacane parataḥ luk ucyate tena 6 2 4 | 129} tataḥ ayam āha yasya bahuvacane parataḥ luk .~(2.4.62) P 7 2 4 | 893 {80/129} atra api bahuvacane iti eva siddham katham .~( 8 2 4 | 893 {87/129} yasya api bahuvacane parataḥ luk tena api atra 9 2 4 | 882 - 893 {117/129} yasya bahuvacane parataḥ luk samāsabahutve 10 2 4 | 882 - 893 {119/129} yasya bahuvacane parataḥ luk tasya ayam adhikaḥ 11 3 1 | R III.125 - 130 {49/85} bahuvacane tarhi cātuḥśabdyam prāpnoti .~( 12 5 3 | 23 R IV.180 - 182 {34/59} bahuvacane jhali et iti ettvam prāpnoti .~( 13 6 1 | 2 R IV.344 - 345 {13/15} bahuvacane śrābhāvaḥ .~(6.1.36) P III. 14 6 1 | aseḥ dāt u daḥ maḥ etaḥ īt bahuvacane iti .~(6.1.85.2) P III.60. 15 6 1 | 81/107} tataḥ vakṣyāmi bahuvacane .~(6.1.102.2) P III.78.20 - 16 6 1 | R IV.441 - 446 {82/107} bahuvacane ca ataḥ dīrghaḥ bhavati .~( 17 6 1 | 83/107} ekāraḥ ca bhavati bahuvacane jhali iti .~(6.1.102.2) 18 7 1 | R V.18.15 - 20.3 {6/38} bahuvacane jhali et osi ca .~(7.1.12) 19 7 2 | 180 - 182 {19/31} supi ca bahuvacane jhali et iti .~(7.2.107. 20 7 3 | 7 {1/9} <V>ataḥ dīrghāt bahuvacane ettvam vipratiṣedhena</V> .~( 21 7 3 | 3 - 7 {2/9} ataḥ dīrghāt bahuvacane ettvam bhavati vipratiṣedhena .~( 22 7 3 | 5 R V.235.3 - 7 {5/9} bahuvacane jhali et iti asya avakāśaḥ .~( 23 7 3 | 9 - 238.3 {7/7} supi ca bahuvacane jhali et iti~(7.3.113) P 24 8 2 | 415.5 - 10 R V.414 {3/12} bahuvacane iti iyati ucyamāne iha eva 25 8 2 | arthānām vacanam bahuvacanam bahuvacane iti~(8.2.82) P III.415.11 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License