Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvaksrugdrsadam 2
tvaksu 1
tvaktrane 2
tvam 42
tvamatih 4
tvamau 2
tvangarupagrahanat 1
Frequency    [«  »]
42 bhoh
42 manavakah
42 tani
42 tvam
42 vipratisedhe
41 anantarah
41 bahuvrihau
Patañjali
Mahabhasya

IntraText - Concordances

tvam

   Part,  -
1 1 1 | tasmai capeṭām dadāti anyat tvam karoṣi iti .~(1.1.1.6) P 2 1 1 | yathā : anaḍvāham udahāri tvam harasi śirasā kumbham bhagini 3 1 1 | bhavati : udahāri bhagini tvam kumbham harasi śirasā anaḍvāham 4 1 4 | R II.471 - 476 {24/100} tvam ca devadattaḥ ca pacathaḥ .~( 5 1 4 | madhyamaḥ iti asya avakāśaḥ tvam pacasi .~(1.4.105, 107 - 6 1 4 | 100} iha ubhayam prāpnoti tvam ca aham ca pacāvaḥ .~(1. 7 1 4 | R II.471 - 476 {53/100} tvam ca aham ca pacasi pacāmi 8 1 4 | tat yathā pacasi pacāmi ca tvam ca aham ca iti .~(1.4.105, 9 1 4 | api hi evam bhavitavyam tvam ca devadattaḥ ca pacasi 10 1 4 | 476 {63/100} tat yathā tvam ca aham ca vṛttrahan ubhau 11 1 4 | 477 - 478 {18/30} atvam tvam sampadyate tvadbhavati madbhavati 12 2 1 | 496 - 504 {10/96} tiṣṭha tvam śaṅkulayā .~(2.1.1.2) P 13 2 1 | 496 - 504 {20/96} gaccha tvam vṛkebhyaḥ .~(2.1.1.2) 14 2 1 | 30} tiṣṭhatu dadhi aśāna tvam śākena .~(2.1.1.8). P I. 15 2 2 | sabrahmacārī tava kiṃsabrahmacārī tvam iti .~(2.2.24.4). P I.425. 16 2 3 | 122} anabhihitādhikāram ca tvam karoṣi parigaṇanam ca .~( 17 2 3 | 772 - 774 {11/18} antarā tvām ca mām ca kamaṇḍaluḥ iti .~( 18 2 3 | 772 - 774 {14/18} yat tat tvām ca mām ca antarā tat kamaṇḍaloḥ 19 2 3 | kartavyam iha bhūt : tvām tṛṇam manye iti .~(2.3.18) 20 3 1 | 13 R III.206 {4/8} asyai tvām bhrūṇahatyāyai caturtham 21 3 2 | 8 R III.260 - 261 {6/14} tvam arṇav.Mān badbadhān.Māṃ 22 3 3 | 20 R III.338 {4/26} kām tvam sthāyikām asthāḥ .~(3.3. 23 4 1 | 616 - 617 {11/15} gārgyaḥ tvam jālma. vātsyaḥ tvam jālma .~( 24 4 1 | gārgyaḥ tvam jālma. vātsyaḥ tvam jālma .~(4.1.162) P II.264. 25 4 1 | bhavati saḥ ucyate gārgyaḥ tvam asi jālma .~(4.1.162) P 26 4 1 | III.616 - 617 {15/15} na tvam pitṛtaḥ vyapadeśam arhasi .~( 27 5 4 | 3 R IV.257 - 259 {65/88} tvam ha yat yaviṣṭhya .~(5.4. 28 6 1 | 434 - 435 {20/31} atraiva tvam iha vayam suśevāḥ .~(6.1. 29 6 1 | 512 {26/44} idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ .~( 30 6 3 | 643 {12/13} apacasi vai tvam jālma .~(6.3.73) P III.168. 31 6 3 | 643 {13/13} akaroṣi vai tvam jālma .~(6.3.74) P III.169. 32 6 3 | IV.654 - 655 {22/24} ehi tvam jāye svo rohāva .~(6.3.109. 33 6 4 | 669 {47/80} paca hi tāvat tvam .~(6.4.1.3) P III.179.11 - 34 6 4 | 669 {48/80} jalpa tu tāvat tvam .~(6.4.1.3) P III.179.11 - 35 6 4 | 673 {25/33} idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ .~( 36 6 4 | IV.789 - 791 {16/21} agne tvam naḥ antamaḥ .~(6.4.149.2) 37 7 1 | 18 R V.29.7 - 30.8 {8/13} tvam brāhmaṇaḥ , aham brāhmaṇaḥ , 38 7 1 | R V.29.7 - 30.8 {10/13} tvam brāhmaṇakulam , aham brāhmaṇakulam , 39 7 3 | mayūraḥ pratinarnṛtīti yadvat tvam naravara narnṛtīṣi hṛṣṭaḥ , 40 8 1 | 324 - 325 {9/12} grāmaḥ tvām samprekṣya sandṛśya samīkṣya 41 8 2 | 416 - 417 {14/14} asūyakaḥ tvam asi jālma na tvam pratyabhivādam 42 8 2 | asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License