Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
usyate 1
usyomanksu 1
ut 24
uta 24
utah 12
utaho 29
utam 4
Frequency    [«  »]
24 sitah
24 tadantat
24 ut
24 uta
24 vaktavyau
24 varnanam
23 anekasya
Patañjali
Mahabhasya

IntraText - Concordances

uta

   Part,  -
1 1 4 | yaḥ vai imām , catvāri , uta tvaḥ , saktum iva , sārasvatīm , 2 1 4 | I.18 - 19 {1/11}        uta tvaḥ .~(P 4.9) P I.4.5 - 3 1 4 | I.18 - 19 {2/11}        uta tvaḥ paśyan na dadarśa vacam 4 1 4 | paśyan na dadarśa vacam uta tvaḥ śrṇvan na śṛṇoti enām 5 1 4 | R I.18 - 19 {11/11}      uta tvaḥ .~(P 4.10) P I.4.9 - 6 1 SS5 | etāvantaḥ ca yaraḥ yat uta jharaḥ yamaḥ .~(;SS 7 1 1 | ayam : āha , u : āho* iti, uta , āha , u : utāho* iti .~( 8 1 2 | punaḥ iyam ekaśrutiḥ udāttā uta anudāttā .~(1.2.33.2) P 9 3 1 | ca punaḥ evamātmakāḥ yat uta sambandhinam ākṣipanti .~( 10 3 1 | etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca .~(3. 11 3 1 | etāvantaḥ ca dhātavaḥ yat uta ajantāḥ halantāḥ ca .~(3. 12 3 1 | 10} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .~( 13 3 3 | 163.7 - 8 R III.357 {3/4} uta adhyāiṣyata .~(3.3.140) 14 3 4 | 86} eṣaḥ eva nyāyaḥ yat uta apavādaiḥ utsargāḥ bādhyeran .~( 15 3 4 | 5/70} etāvān ca laḥ yat uta parasmaipadam ātmanepadam 16 4 3 | etāvantaḥ ca ete syuḥ yat uta dvitīyāḥ tṛtīyāḥ caturthāḥ 17 5 1 | 20} eṣaḥ eva nyāyaḥ yat uta sanniyogaśiṣṭānām anyatarāpāye 18 6 1 | 11} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran iti .~( 19 6 1 | indra te śataṃ śatam bhumīḥ uta syuḥ .~(6.1.93) P III.73. 20 6 4 | upadhāgrahaṇam anuvartate uta aho na .~(6.4.16.2) P III. 21 6 4 | kṅidgrahaṇam anuvartate uta aho na .~(6.4.19.2) P III. 22 7 1 | yat sthavīyasaḥ āvasan uta sapta sākam .~(7.1.39) P 23 7 4 | 10} eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran~(7. 24 7 4 | takārāntaḥ āhosvit dakārāntaḥ uta dhakārāntaḥ atha thakārāntaḥ .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License