Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tadantapratisedhasya 2
tadantasaptamyah 1
tadantasya 30
tadantat 24
tadantatve 6
tadantavidheh 1
tadantavidhih 27
Frequency    [«  »]
24 samuhah
24 sasthisamasah
24 sitah
24 tadantat
24 ut
24 uta
24 vaktavyau
Patañjali
Mahabhasya

IntraText - Concordances

tadantat

   Part,  -
1 1 1 | ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(1.1.72. 2 1 1 | 24 R I.550 - 554 {22/59} tadantāt ca tadantavidhinā siddham 3 1 1 | 554 {27/59} siddham atra tadantāt ca tadantavidhinā kevalāt 4 1 1 | 550 - 554 {29/59} na atra tadantāt utpattiḥ prāpnoti .~(1.1. 5 3 3 | apādāne striyām upasaṅkhyānam tadantāt ca ṅīṣ</V> .~(3.3.21) 6 3 3 | upasaṅkhyānam kartavyam tadantāt ca ṅīṣ vaktavyaḥ .~(3. 7 4 1 | V>añgrahaṇam anarthakam tadantāt hi ṅīnvidhānam </V>. añgrahaṇam 8 4 1 | 5 R III.479 - 480 {3/22} tadantāt hi ṅīnvidhānam .~(4.1.15. 9 4 1 | R III.479 - 480 {4/22} tadantāt hi añantāt ṅīn vidhīyate .~( 10 4 1 | asvāṅgapūrvapadāt param yat svāṅgam tadantāt bahuvrīheḥ iti .~(4.1.54. 11 4 1 | pūrvapadāt param yat ktāntam tadantāt bahuvrīheḥ iti .~(4.1.54. 12 4 1 | kaṇvādibhyaḥ yaḥ vihitaḥ tadantāt prātipadikāt iti ucyate .~( 13 4 1 | R III.621 - 625 {41/80} tadantāt tarhi anekaḥ pratyayaḥ prāpnoti .~( 14 4 2 | III.644 - 647 {28/52} <V>tadantāt na saḥ sarvataḥ</V> .~(4. 15 4 2 | 647 {48/52} nanu ca uktam tadantāt na saḥ sarvataḥ iti .~(4. 16 5 1 | saṅkhyāyāḥ yat ekavacanam tadantāt iti vaktavyam .~(5.1.37) 17 5 2 | IV.174 - 176 {15/32} <V>tadantāt ca</V> .~(5.2.135) P II. 18 5 2 | 10 R IV.174 - 176 {16/32} tadantāt ca iti vaktavyam .~(5.2. 19 5 2 | 176 {19/32} kimartham tadantāt iti ucyate na tadantavidhinā 20 5 3 | IV.209 - 211 {16/33} <V>tadantāt ca svārthe chandasi darśanam 21 5 3 | 15 R IV.209 - 211 {17/33} tadantāt ātiśāyikāntāt ca svārthe 22 5 4 | IV.247 - 248 {13/15} <V>tadantāt ca svārthe kanvacanam</V> .~( 23 5 4 | 16 R IV.247 - 248 {14/15} tadantāt ca svārthe kan vaktavyaḥ .~( 24 6 4 | ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti .~(6.4.106.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License