Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sisyena 1
sit 46
sita 3
sitah 24
sitakah 2
sitaluh 1
sitam 8
Frequency    [«  »]
24 samanyam
24 samuhah
24 sasthisamasah
24 sitah
24 tadantat
24 ut
24 uta
Patañjali
Mahabhasya

IntraText - Concordances

sitah

   Part,  -
1 1 1 | ayam śyanādīnām kān cit śitaḥ karoti : śyan , śnam , śnā , 2 1 3 | 261 - 263 {1/36} <V>śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ</ 3 1 3 | II.261 - 263 {2/36} śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadasya 4 1 3 | 36} nanu ca uktam śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ 5 1 3 | 21 R II.261 - 263 {26/36} śitaḥ iti na eṣā pañcamī .~(1. 6 1 3 | 21 R II.261 - 263 {29/36} śitaḥ yaḥ śadiḥ .~(1.3.60.1). 7 1 3 | 261 - 263 {30/36} kaḥ ca śitaḥ śadiḥ .~(1.3.60.1). P I. 8 1 3 | atha āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti .~( 9 1 3 | vikaraṇaḥ hi iha āśrīyate śitaḥ iti .~(1.3.60.2). P I.285. 10 1 3 | 269 - 271 {34/50} śadeḥ śitaḥ sanaḥ na .~(1.3.62.2). P 11 1 3 | 269 - 271 {40/50} śadeḥ śitaḥ iti ucyate na ca śadiḥ eva 12 3 1 | yat ayam śyanādīn kān cit śitaḥ karoti .~(3.1.32) P II.41. 13 3 1 | 11 R III.157 - 160 {9/58} śitaḥ ayam ādeśaḥ sthānivadbhāvāt 14 3 1 | R III.157 - 160 {39/58} śitaḥ ayam ādeśaḥ sthānivadbhāvāt 15 4 1 | 2/10} <V>taddhitavacanam ṣitaḥ prātipadikāt īkārārtham</ 16 4 1 | taddhitavacanam kriyate ṣitaḥ prātipadikāt īkāraḥ yathā 17 4 1 | 93/119} atha ṣit kriyate ṣitaḥ iti īkāraḥ prāpnoti .~(4. 18 4 4 | kusīdsūtrāt ca āvasathāt kisarādeḥ ṣitaḥ ṣaṭ ete ṭhagadhikāre</V> .~( 19 5 3 | spardhamānaḥ ayam labhate sitaḥ .~(5.3.55.3) P II.415.18 - 20 5 3 | pūrvam ādhikyam labhate sitaḥ .~(5.3.55.3) P II.415.18 - 21 6 1 | ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam 22 6 1 | 358 {8/73} asti anyat śitaḥ iti kṛtvā āttvam prāpnoti .~( 23 6 1 | 118} śidaśitoḥ ekādeśaḥ śitaḥ antavat bhavati yathā śakyeta 24 7 1 | 238.13 R V.3 - 7 {25/57} ṣitaḥ iti ṅīṣ yathā syāt .~(7.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License