Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasthisamarthat 4
sasthisamasabhavad 2
sasthisamasabhavah 1
sasthisamasah 24
sasthisamasam 1
sasthisamasasya 2
sasthisamasat 2
Frequency    [«  »]
24 samaharah
24 samanyam
24 samuhah
24 sasthisamasah
24 sitah
24 tadantat
24 ut
Patañjali
Mahabhasya

IntraText - Concordances

sasthisamasah

   Part,  -
1 1 1 | 155 {109/123} atha ṣaṣṭhīsamāsaḥ bhaviṣyati midaḥ iḥ , midiḥ , 2 2 1 | bhavati sambuddhiḥ syāt ṣaṣṭhīsamāsaḥ iti .~(2.1.1.3). P I. 3 2 1 | prayojanam avyayībhāvena mukte ṣaṣṭhīsamāsaḥ yathā syāt .~(2.1.18). P 4 2 1 | 11/28} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.1.18). P I.381. 5 2 1 | yatha ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.1.18). P 6 2 1 | kāraṇam ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.1.18). P 7 2 1 | 4 R II.595 - 597 {15/37} ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ</V> .~( 8 2 1 | 4 R II.595 - 597 {16/37} ṣaṣṭhīsamāsaḥ ca yuktapūrṇāntaḥ samasyate 9 2 1 | 47/105} aśvaghāsādayaḥ ṣaṣṭhīsamāsāḥ bhaviṣyanti .~(2.1.36) P 10 2 1 | 632 {19/34} na khalu api ṣaṣṭhīsamāsaḥ tilānām kṛṣṇāḥ iti .~(2. 11 2 2 | 64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ api yathā syāt .~(2.2.3) 12 2 2 | 12/64} ayam api vibhāṣā ṣaṣṭhīsamāsaḥ api .~(2.2.3) P I.407.11 - 13 2 2 | 64} ekadeśisamāsena mukte ṣaṣṭhīsamāsaḥ na bhavati .~(2.2.3) P I. 14 2 2 | vai anyatarasyāṅgrahaṇe ṣaṣṭhīsamāsaḥ na prāpnoti .~(2.2.3) P 15 2 2 | anyatarasyāṅgrahaṇasāmarthyāt ṣaṣṭhīsamāsaḥ api bhaviṣyati .~(2.2.4) 16 2 2 | 50/62} atha vibhāṣā ṣaṣṭhīsamāsaḥ .~(2.2.19). P I.417.8 - 17 2 2 | 690 - 696 {51/62} yadā na ṣaṣṭhīsamāsaḥ tadā upapadasamāsaḥ bhaviṣyati .~( 18 2 2 | upapadasamāsaḥ nityasamāsaḥ ṣaṣṭhīsamāsaḥ punaḥ vibhāṣā .~(2.2.19). 19 2 4 | 857 - 862 {60/68} paratvāt ṣaṣṭhīsamāsaḥ prāpnoti .~(2.4.26) P I. 20 2 4 | 862 {62/68} iṣyate ca ṣaṣṭhīsamāsaḥ api .~(2.4.26) P I.478.5 - 21 5 4 | 23 R IV.268 {11/28} tataḥ ṣaṣṭhīsamāsaḥ .~(5.4.77) P II.440.13 - 22 7 4 | 264.6 {1/37} kim ayam ṣaṣṭhīsamāsaḥ : halām ādiḥ halādiḥ halādiḥ 23 7 4 | 264.6 {4/37} <V>halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ</ 24 7 4 | 264.6 {5/37} halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaḥ prāpnoti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License