Part, -
1 1 4 | martyāḥ maraṇadharmāṇaḥ manuṣyāḥ .~(P 4.8) P I.3.14 - 29
2 1 4 | iṅgayanti turīyam vācaḥ manuṣyāḥ vadanti .~(P 4.8) P I.3.
3 1 4 | 18 {26/29} turīyam vācaḥ manuṣyāḥ vadanti .~(P 4.8) P I.3.
4 1 1 | 270 - 272 {37/46} yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
5 1 1 | uttarīyam iti. atra api yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
6 1 1 | ete vaiyākaraṇebhyaḥ anye manuṣyāḥ katham te avibhaktikān śabdān
7 1 3 | 245 {17/24} iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
8 1 4 | 392 {21/57} yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
9 1 4 | 387 - 392 {25/57} yaḥ eṣaḥ manuṣyaḥ sambhinnabuddhiḥ bhavati
10 1 4 | 392 - 393 {4/10} yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
11 1 4 | 392 - 393 {8/10} yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
12 1 4 | R II.393 {3/5} yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
13 1 4 | 403 {20/25} iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
14 1 4 | vaktum ye tu ete rājakarmiṇaḥ manuṣyāḥ teṣām kaḥ cit kam cit āha
15 1 4 | 412 {9/22} iha yaḥ eṣaḥ manuṣyaḥ duḥkhārtaḥ bhavati saḥ anyāni
16 1 4 | 484 {53/53} iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati
17 2 1 | 653 {54/151} iha hi sarve manuṣyāḥ alpena yatnena mahataḥ arthān
18 3 2 | 29 R III.274 {6/9} kaḥ me manuṣyaḥ praharet vadhāya .~(3.2.
19 4 2 | 672 {2/21} rāṅkavakaḥ manuṣyaḥ .~(4.2.100) P II.292.4 -
20 4 2 | āraṇyakaḥ vihāraḥ āraṇyakaḥ manuṣyaḥ āraṇyakaḥ hastī .~(4.2.129)
21 4 2 | III.685 {5/14} kācchakaḥ manuṣyaḥ kācchakam asya īkṣitam jalpitam
22 4 2 | III.685 {7/14} kauravkaḥ manuṣyaḥ kauravakam asya īkṣitam
23 6 1 | ājñāpayati grāmāt grāmāt manuṣyāḥ ānīyantām prāgāṅgam grāmebhyaḥ
24 8 1 | gatyarthaḥ ārohanti hastinam manuṣyāḥ ārohayati hastī sthalam
|