Part, -
1 1 2 | tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt
2 1 2 | tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt
3 1 2 | tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt
4 1 4 | tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti .~(1.4.1.2) P I.296.
5 1 4 | pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena karmadhārayaḥ iti .~(1.4.1.2) P I.296.
6 2 1 | 653 {20/151} <V>kadā cit karmadhārayaḥ sarvadhanādyarthaḥ</V> .~(
7 2 1 | 653 {21/151} kadā cit karmadhārayaḥ bhavati bahuvrīheḥ .~(2.
8 2 1 | 36/151} nityam evam sati karmadhārayaḥ syāt .~(2.1.69.2) P I.403.
9 2 1 | tatra yat uktam kadā cit karmadhārayaḥ iti etat ayuktam .~(2.1.
10 2 1 | bahuvrīhiḥ kartavyaḥ kadā cit karmadhārayaḥ sarvadhanādyarthaḥ iti .~(
11 2 1 | 653 {41/151} antaraṅgaḥ karmadhārayaḥ .~(2.1.69.2) P I.403.7 -
12 2 1 | 653 {43/151} svapadārthe karmadhārayaḥ anyapadārthe bahuvrīhiḥ .~(
13 2 1 | 641 - 653 {45/151} vibhāṣā karmadhārayaḥ .~(2.1.69.2) P I.403.7 -
14 2 1 | 641 - 653 {46/151} yadā na karmadhārayaḥ tadā bahuvrīhiḥ bhaviṣyati .~(
15 2 1 | evam api yadi atra kadā cit karmadhārayaḥ bhavati karmadhārayaprakṛtibhiḥ
16 2 1 | bahuvrīhiḥ iṣṭaḥ kadā cit karmadhārayaḥ sarvadhanādyarthaḥ iti .~(
17 2 4 | uśīnareṣu atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .~(2.4.19) P I.477.
18 2 4 | upajñopakramāntaḥ atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .~(2.4.19) P I.477.
19 2 4 | bāhulye atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .~(2.4.19) P I.477.
20 2 4 | aśālāyām atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti .~(2.4.19) P I.477.
21 7 4 | 2 - 264.6 {2/37} āhosvit karmadhārayaḥ : hal ādiḥ halādiḥ halādiḥ
22 7 4 | 264.6 {7/37} astu tarhi karmadhārayaḥ .~(7.4.60) P III.353.2 -
23 7 4 | 263.2 - 264.6 {8/37} <V>karmadhārayaḥ iti cet ādiśeṣanimittatvāt
24 7 4 | R V.263.2 - 264.6 {9/37} karmadhārayaḥ iti cet ādiśeṣanimittatvāt
|