Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ayacchati 1
ayaci 4
ayacipurvam 1
ayadayah 24
ayadesah 19
ayadesaprasangah 2
ayadesapratisedhartham 3
Frequency    [«  »]
24 anupasarge
24 anya
24 astriyam
24 ayadayah
24 badhitam
24 citah
24 dvitiyam
Patañjali
Mahabhasya

IntraText - Concordances

ayadayah

   Part,  -
1 1 1 | upadeśasāmarthyāt bādhyate āyādayaḥ api tarhi na prāpnuvanti .~( 2 1 1 | pūrvarūpatve pratiṣiddhe ayādayaḥ api na bhavanti .~(1.1.3. 3 1 1 | pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ na bhaviṣyanti .~(1.1.12) 4 1 1 | pragṛhyasañjñā kriyatām ayādayaḥ .~(1.1.12) P I.68. 9 - 5 1 1 | pūrvā ca pragṛhyasañjñā pare ayādayaḥ .~(1.1.12) P I.68. 9 - 70. 6 1 1 | I.220 - 226 {31/89} ecām ayādayaḥ .~(1.1.12) P I.68. 9 - 70. 7 1 1 | abhinirvartamānā ayādīn bādhate , ayādayaḥ abhinirvartamanāḥ pragṛhyasañjñānimittam 8 1 1 | pragṛhyasañjñāvacanasāmarthyāt ayādayaḥ ādeśāḥ na bhaviṣyanti .~( 9 1 1 | 30/50} yi pratyaye ecaḥ ayādayaḥ bhavanti iti eva. yadi na 10 3 1 | 104 {79/84} yadā khalu api āyādayaḥ ārdhadhātuke bhavanti 11 3 1 | āyādiprakaraṇam anukramya āyādayaḥ ārdhadhātuke iti ucyate .~( 12 3 1 | 68} tasmin avasthite āyādayaḥ .~(3.1.31). P II.40.4 - 13 3 1 | 107 {47/68} anavakāśāḥ āyādayaḥ ucyante ca .~(3.1.31). P 14 3 1 | 68} yadi tarhi anavakāśāḥ āyādayaḥ āyādibhiḥ syādīnām bādhanam 15 6 1 | śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .~(6.1.45.1) 16 6 1 | api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti .~(6.1.45.1) 17 6 1 | śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti .~(6.1.45.1) 18 6 1 | ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat 19 6 1 | śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti .~(6.1.45. 20 6 1 | śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti .~(6. 21 6 1 | śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti .~(6.1.45.2) 22 6 1 | pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti .~(6. 23 6 1 | 6 R IV.389 - 391 {39/49} ayādayaḥ atra bādhakāḥ bhaviṣyanti .~( 24 6 1 | 7/24} ecaḥ yi pratyaye ayādayaḥ bhavanti iti eva siddham .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License