Part, -
1 1 2 | 22 - 248.3 R II.161 {4/7} astriyām iti hi luk ucyate .~(1.2.
2 2 4 | pratyayārthabahutve luk ucyate astriyām iti vaktavyam .~(2.4.62)
3 2 4 | parataḥ luk ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ
4 2 4 | pratyayārthabahutve luk tena astriyām iti vaktavyam .~(2.4.62)
5 3 1 | atha katham idam vijñāyate astriyām iti .~(3.1.94.3) P II.80.
6 4 1 | 558 - 562 {58/64} saḥ ca astriyām .~(4.1.89.2) P II.241.4 -
7 4 1 | paryudasyate ekaḥ gotre gotrāt yūni astriyām iti .~(4.1.93) P II.247.
8 4 1 | 51/200} gotrāt yūni ca astriyām pratyayaḥ vidhīyate .~(4.
9 4 1 | vaktavyam eva etat gotrāt yūni astriyām iti .~(4.1.93) P II.247.
10 4 1 | 594 {10/46} vrātacphañoḥ astriyām iti .~(4.1.98.1) P II.253.
11 4 1 | dvitīyaḥ yuvasañjñaḥ saḥ ca astriyām .~(4.1.98.2) P II.254.4 -
12 4 1 | 608 {33/41} <V>gotrāt yūni astriyām iti vacanāt aprayojanam</
13 4 1 | 608 {34/41} gotrāt yūni astriyām iti vacanāt aprayojanam
14 4 1 | 610 {16/17} gotrāt yūni astriyām iti vacanāt aprayojanam .~(
15 4 1 | 619 {33/42} <V>saḥ ca astriyām</V> .~(4.1.163) P II.265.
16 4 1 | 617 - 619 {34/42} saḥ ca astriyām iti vaktavyam .~(4.1.163)
17 4 1 | tadrājasya bahuṣu tena eva astriyām luk bhavati taulvalibhyaḥ
18 4 1 | pratyayāḥ vidhīyante gotrāt yūni astriyām iti .~(4.1.165.2) 266.21-
19 4 1 | 625 {43/80} gotrāt yūni astriyām iti tat smaret .~(4.1.165.
20 5 4 | 432.2 - 5 R IV.251 {2/8} astriyām iti iyati ucyamāne prācīnā
21 6 3 | R IV.601 - 609 {50/162} astriyām iti hi luk ucyate .~(6.3.
22 6 3 | R IV.601 - 609 {75/162} astriyām iti hi ñyaḥ vidhīyate .~(
23 7 3 | 241.3 - 6 {1/8} kimartham astriyām iti ucyate na āṅaḥ nā puṃsi
24 7 3 | 14 R V.241.3 - 6 {6/8} astriyām iti punaḥ ucyamāne na doṣaḥ
|