Part, -
1 1 4 | catvari vak parimitā padani tani viduḥ brāhmaṇa ye manīṣiṇaḥ
2 1 4 | 29 R I.16 - 18 {20/29} tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ .~(
3 1 1 | 78.2 R I.247 - 252 {7/58} tāni antareṇa yatnam na sidhyanti
4 1 1 | 10 R I.252 - 254 {26/39} tāni yāni iti atra na syāt .~(
5 1 1 | sarvaśabdaḥ ādiḥ yeṣām tāni imāni iti .~(1.1.27.1) P
6 1 1 | yāni anukrāntāni asañjñāyām tāni draṣṭavyāni .~(1.1.27.3)
7 1 1 | idam : sarveṣām yāni nāmāni tāni sarvādīni .~(1.1.27.3) P
8 1 1 | sarveṣām yāni ca nāmāni tāni sarvādīni .~(1.1.27.3) P
9 1 1 | 93.6 R I.295 - 297 {7/18} tāni hi pūrvādīni imāni avarādīni .~(
10 1 1 | 318 {17/123} kāni punaḥ tāni .~(1.1.39.2) P I.97.3 -
11 1 1 | goyuktakāni saṅghuṣṭakāni bhavanti tāni anyonyam paśyanti sabdam
12 1 1 | asya pratiśarīram kāryāṇi tāni tāvat karoti tataḥ suhṛdām
13 1 1 | 10 R I.482 - 486 {14/65} tāni etāni pratyutthāpyante .~(
14 1 1 | bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ .~(1.1.62.4) P I.
15 1 1 | 56} prayojanāni api tarhi tāni na santi .~(1.1.62.4) P
16 1 2 | 50 {13/34} kāni punaḥ tāni .~(1.2.32.1) P I.208.11 -
17 1 2 | 24 R II.59 - 62 {21/53} tāni etāni trīṇi grahaṇāni bhavanti .~(
18 1 2 | algrahaṇe api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti .~(
19 1 2 | vastram tat idam śuklam , tāni imani śuklāni .~(1.2.69)
20 1 2 | devadattaḥ ca tau sā ca kuṇḍe ca tāni .~(1.2.72.1) P I.251.9 -
21 2 1 | 6 R II.639 - 641 {25/37} tāni etāni trīṇi varṇagrahaṇāni
22 2 1 | tṛtīyāsamāsaḥ tasya api tāni eva trīṇi varṇagrahaṇāni
23 2 1 | 641 {31/37} tathā ca sati tāni eva trīṇi varṇagrahaṇāni
24 2 2 | II.698 {8/18} na hi santi tāni padāni yeṣām padānām anuktaḥ
25 2 4 | II.879 {7/22} <V>bahulam taṇi</V> .~(2.4.54.2) P I.487.
26 2 4 | R II.879 {8/22} bahulam taṇi iti vaktavyam .~(2.4.54.
27 2 4 | R II.879 {9/22} kim idam taṇi iti .~(2.4.54.2) P I.487.
28 3 1 | kriyamāṇe api vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti .~(
29 3 1 | 85} tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti
30 3 1 | R III.157 - 160 {49/58} tāni kriyante nyāse eva .~(3.
31 3 2 | 231 {7/12} <V>bahulam taṇi</V> .~(3.2.8) P II.99.2 -
32 3 2 | 230 - 231 {8/12} bahulam taṇi iti vaktavyam .~(3.2.8)
33 3 2 | 230 - 231 {9/12} kim idam taṇi iti .~(3.2.8) P II.99.2 -
34 4 1 | yāni kāryāṇi jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ
35 4 1 | 513 {8/28} <V>bahulam taṇi</V> .~(4.1.52) P II.221.
36 4 1 | 512 - 513 {9/28} bahulam taṇi iti vaktavyam .~(4.1.52)
37 4 1 | 512 - 513 {10/28} kim idam taṇi iti .~(4.1.52) P II.221.
38 4 1 | tatrabhavatām yat apatyam tāni gotrāṇi .~(4.1.79) P II.
39 4 1 | R III.563 - 565 {20/50} tāni jñāpakena siddhāni .~(4.
40 4 3 | nirapavādāni arthāpadeśāni tāni śakyāni akartum .~(4.3.25)
41 8 2 | eva uttaratra padakāryāṇi tāni na sidhyanti .~(8.2.82)
42 8 3 | uttaram avasāne saṃhitākāryāṇi tāni na sidhyanti .~(8.3.34)
|