Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tandulaniscayah 1
tandulavikaram 1
tandulodakam 1
tani 42
tanmadhyam 1
tanmadhyanam 1
tanmadhyapatitatvat 2
Frequency    [«  »]
42 antyat
42 bhoh
42 manavakah
42 tani
42 tvam
42 vipratisedhe
41 anantarah
Patañjali
Mahabhasya

IntraText - Concordances

tani

   Part,  -
1 1 4 | catvari vak parimitā padani tani viduḥ brāhmaṇa ye manīṣiṇaḥ 2 1 4 | 29 R I.16 - 18 {20/29} tāni viduḥ brāhmaṇāḥ ye manīṣiṇaḥ .~( 3 1 1 | 78.2 R I.247 - 252 {7/58} tāni antareṇa yatnam na sidhyanti 4 1 1 | 10 R I.252 - 254 {26/39} tāni yāni iti atra na syāt .~( 5 1 1 | sarvaśabdaḥ ādiḥ yeṣām tāni imāni iti .~(1.1.27.1) P 6 1 1 | yāni anukrāntāni asañjñāyām tāni draṣṭavyāni .~(1.1.27.3) 7 1 1 | idam : sarveṣām yāni nāmāni tāni sarvādīni .~(1.1.27.3) P 8 1 1 | sarveṣām yāni ca nāmāni tāni sarvādīni .~(1.1.27.3) P 9 1 1 | 93.6 R I.295 - 297 {7/18} tāni hi pūrvādīni imāni avarādīni .~( 10 1 1 | 318 {17/123} kāni punaḥ tāni .~(1.1.39.2) P I.97.3 - 11 1 1 | goyuktakāni saṅghuṣṭakāni bhavanti tāni anyonyam paśyanti sabdam 12 1 1 | asya pratiśarīram kāryāṇi tāni tāvat karoti tataḥ suhṛdām 13 1 1 | 10 R I.482 - 486 {14/65} tāni etāni pratyutthāpyante .~( 14 1 1 | bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ .~(1.1.62.4) P I. 15 1 1 | 56} prayojanāni api tarhi tāni na santi .~(1.1.62.4) P 16 1 2 | 50 {13/34} kāni punaḥ tāni .~(1.2.32.1) P I.208.11 - 17 1 2 | 24 R II.59 - 62 {21/53} tāni etāni trīṇi grahaṇāni bhavanti .~( 18 1 2 | algrahaṇe api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti .~( 19 1 2 | vastram tat idam śuklam , tāni imani śuklāni .~(1.2.69) 20 1 2 | devadattaḥ ca tau ca kuṇḍe ca tāni .~(1.2.72.1) P I.251.9 - 21 2 1 | 6 R II.639 - 641 {25/37} tāni etāni trīṇi varṇagrahaṇāni 22 2 1 | tṛtīyāsamāsaḥ tasya api tāni eva trīṇi varṇagrahaṇāni 23 2 1 | 641 {31/37} tathā ca sati tāni eva trīṇi varṇagrahaṇāni 24 2 2 | II.698 {8/18} na hi santi tāni padāni yeṣām padānām anuktaḥ 25 2 4 | II.879 {7/22} <V>bahulam taṇi</V> .~(2.4.54.2) P I.487. 26 2 4 | R II.879 {8/22} bahulam taṇi iti vaktavyam .~(2.4.54. 27 2 4 | R II.879 {9/22} kim idam taṇi iti .~(2.4.54.2) P I.487. 28 3 1 | kriyamāṇe api vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti .~( 29 3 1 | 85} tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti 30 3 1 | R III.157 - 160 {49/58} tāni kriyante nyāse eva .~(3. 31 3 2 | 231 {7/12} <V>bahulam taṇi</V> .~(3.2.8) P II.99.2 - 32 3 2 | 230 - 231 {8/12} bahulam taṇi iti vaktavyam .~(3.2.8) 33 3 2 | 230 - 231 {9/12} kim idam taṇi iti .~(3.2.8) P II.99.2 - 34 4 1 | yāni kāryāṇi jaṭini api tāni kriyante iti ataḥ jaṭi brahmadattaḥ 35 4 1 | 513 {8/28} <V>bahulam taṇi</V> .~(4.1.52) P II.221. 36 4 1 | 512 - 513 {9/28} bahulam taṇi iti vaktavyam .~(4.1.52) 37 4 1 | 512 - 513 {10/28} kim idam taṇi iti .~(4.1.52) P II.221. 38 4 1 | tatrabhavatām yat apatyam tāni gotrāṇi .~(4.1.79) P II. 39 4 1 | R III.563 - 565 {20/50} tāni jñāpakena siddhāni .~(4. 40 4 3 | nirapavādāni arthāpadeśāni tāni śakyāni akartum .~(4.3.25) 41 8 2 | eva uttaratra padakāryāṇi tāni na sidhyanti .~(8.2.82) 42 8 3 | uttaram avasāne saṃhitākāryāṇi tāni na sidhyanti .~(8.3.34)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License