Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
utpatitah 1
utpatite 3
utpatsyate 1
utpattau 23
utpattavyam 8
utpatteh 1
utpattih 98
Frequency    [«  »]
23 tva
23 upasarjanam
23 utpadyate
23 utpattau
23 uttarapadalopah
23 vakyaparisamaptih
23 vikaranah
Patañjali
Mahabhasya

IntraText - Concordances

utpattau

   Part,  -
1 1 1 | avarakālā satī varṇānām utpattau nimittatvāya kalpayiṣyate 2 2 3 | karmādayaḥ bhihitāḥ vibhaktīnām utpattau nimittatvāya bhūvan iti .~( 3 2 3 | tāḥ ca punaḥ vibhaktīnām utpattau kadā cit nimittatvena upādīyante 4 2 3 | 72} kadā ca vibhaktīnām utpattau nimittatvena upādīyante .~( 5 3 1 | asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt ayam 6 3 1 | 45 - 48 {55/84} subantāt utpattau satyām padasañjñā siddhā 7 3 1 | 48 {56/84} prātipadikāt utpattau satyām padasañjñā na prāpnoti .~( 8 3 1 | 84} nanu ca prātipadikāt utpattau satyām padasañjñā siddhā .~( 9 3 1 | avaśyam kartavyam subantāt utpattau satyām niyamārtham .~(3. 10 3 1 | 84} tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .~( 11 4 1 | na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt iti .~( 12 4 1 | na asti viśeṣaḥ akārāntāt utpattau satyām vyañjanāntāt iti .~( 13 4 1 | asti atra viśeṣaḥ ukārāntāt utpattau satyām ūṅantāt .~(4.1. 14 4 1 | 471 - 477 {68/81} avayavāt utpattau kaḥ satyām doṣaḥ .~(4.1. 15 4 1 | 509 {116/132} avayavāt utpattau satyām kaḥ doṣaḥ .~(4.1. 16 4 1 | asambhavāt sāmānyavācinaḥ utpattau viśeṣavācinaḥ utpattiḥ bhaviṣyati .~( 17 5 3 | asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt .~( 18 5 3 | asti atra viśeṣaḥ subantāt utpattau satyām prātipadikāt .~( 19 5 3 | 226 - 229 {28/80} subantāt utpattau satyām padasañjñā siddhā 20 5 3 | 229 {29/80} prātipadikāt utpattau satyām padasañjñā na prāpnoti .~( 21 5 3 | nanu ca prātipadikāt api utpattau satyām padasañjñā siddhā .~( 22 5 3 | avaśyam kartavyam subantāt utpattau niyamārtham .~(5.3.68.1) 23 5 3 | 80} tat eva prātipadikāt utpattau satyām vidhyartham bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License