Part, -
1 1 2 | 21 R II.64 - 67 {11/31} upasarjanam iti mahatī sañjñā kriyate .~(
2 1 2 | 67 {16/31} apradhānam upasarjanam iti .~(1.2.43.2) P I.215.
3 1 2 | 64 - 67 {17/31} pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
4 1 2 | samāsam stryantam prātipadikam upasarjanam asti .~(1.2.48.2) P I.223.
5 1 2 | 89 - 94 {40/70} pradhānam upasarjanam iti ca sambandhiśabdau etau .~(
6 1 2 | II.95 {18/18} na ca jātiḥ upasarjanam .~(1.2.50) P I.226.2 - 18
7 1 3 | adhikāragatiḥ : gostriyoḥ upasarjanam iti atra goṭāṅgrahaṇam coditam .~(
8 2 1 | supaḥ dhātuprātipadikayoḥ upasarjanam pūrvam samāsasya antaḥ udāttaḥ
9 2 1 | pradhānam upasarjanānām upasarjanam .~(2.1.69.2) P I.403.7 -
10 2 1 | 151} upasarjanānām param upasarjanam .~(2.1.69.2) P I.403.7 -
11 2 1 | 151} upasarjanānām param upasarjanam bhavati vipratiṣedhena .~(
12 2 2 | prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā
13 2 2 | R II.714 - 719 {31/101} upasarjanam he te bhavanti .~(2.2.24.
14 2 2 | na ca idam akṛtam bhavati upasarjanam pūrvam iti arthaḥ ca abhinnaḥ
15 4 1 | pūrvasūtre apradhānasya upasarjanam iti sañjñā kriyate .~(4.
16 4 1 | 477 {46/81} na ca jātiḥ upasarjanam .~(4.1.14) P 205.7 - 207.
17 4 1 | 33/54} svāṅgam hi etat upasarjanam .~(4.1.54.2) P II.222.19 -
18 6 1 | 323 - 326 {36/36} yaḥ hi upasarjanam strīpratyayaḥ bhavati eṣā
19 6 3 | evam tarhi bahuvrīhau yat upasarjanam iti evam vijñāsyate .~(6.
20 6 3 | 18/27} bahuvrīhau ca yat upasarjanam bahuvrīhim prati ca yat
21 6 3 | bahuvrīhim prati ca yat upasarjanam .~(6.3.82): P III.170.19 -
22 6 3 | upasarjanānām eva samāsaḥ tat upasarjanam .~(6.3.82): P III.170.19 -
23 6 4 | 15 R IV.749 - 751 {20/26} upasarjanam vai saṃyogaḥ na ca upasarjanasya
|