Part, -
1 1 1 | 17 R I.307 - 308 {3/22} tadantavidhinā bhaviṣyati .~(1.1.38.5)
2 1 1 | 554 {22/59} tadantāt ca tadantavidhinā siddham kevalāt ca vyapdeśivadbhāvena .~(
3 1 1 | siddham atra tadantāt ca tadantavidhinā kevalāt ca vyapdeśivadbhāvena .~(
4 1 4 | 6 R II.361 - 362 {3/21} tadantavidhinā .~(1.4.14) P I.318.20 -
5 1 4 | prādibhiḥ sāmānyam iti kṛtvā tadantavidhinā nipātasañjñā prāpnoti .~(
6 1 4 | 451 {14/14} asataḥ tu tadantavidhinā siddham .~(1.4.65) P I.344.
7 1 4 | 15 R II.477 - 478 {3/30} tadantavidhinā bhaviṣyati .~(1.4.105, 107 -
8 1 4 | 478 {4/30} iha api tarhi tadantavidhinā prāpnutaḥ : atitvam pacati .~(
9 3 1 | 12 R III.107 - 109 {3/34} tadantavidhinā .~(3.1.32) P II.41.21 -
10 4 1 | R III.459 - 461 {12/21} tadantavidhinā prāpnoti .~(4.1.4) P II.
11 4 1 | 11 R III.461 - 463 {5/33} tadantavidhinā bhaviṣyati .~(4.1.6.1) P
12 4 1 | R III.461 - 463 {17/33} tadantavidhinā bhaviṣyati .~(4.1.6.1) P
13 4 1 | 4 R III.471 - 477 {7/81} tadantavidhinā prāpnoti .~(4.1.14) P 205.
14 4 1 | 10 R III.627 - 628 {5/10} tadantavidhinā prāpnoti .~(4.1.177.1) P
15 4 2 | R III.644 - 647 {27/52} tadantavidhinā prāpnoti .~(4.2.45.1) P
16 4 2 | R III.644 - 647 {47/52} tadantavidhinā prāpnoti .~(4.2.45.1) P
17 5 1 | 25 R IV. 27 - 29 {7/33} tadantavidhinā prāpnoti .~(5.1.20.1) P
18 5 1 | 12 R IV.97 - 100 {11/27} tadantavidhinā prāpnoti .~(5.1.121) P II.
19 5 2 | 20 R IV.136 - 137 {11/16} tadantavidhinā prāpnoti .~(5.2.58) P II.
20 5 2 | kimartham tadantāt iti ucyate na tadantavidhinā siddham .~(5.2.135) P II.
21 6 1 | hi tadādividhiḥ na asti tadantavidhinā tatra bhavitavyam .~(6.1.
22 6 4 | 11 R IV.760 - 761 {13/22} tadantavidhinā bhaviṣyati .~(6.4.106.1)
23 7 2 | R V.95.10 - 96.3 {3/15} tadantavidhinā .~(7.2.2) P III.278.17 -
|