Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
si 16
sibayah 1
sibhava 2
sibhavah 23
sibhave 5
sibhavenakarapratisedhah 1
sic 27
Frequency    [«  »]
23 sangrhitam
23 sannipatalaksanah
23 saptamyah
23 sibhavah
23 tad
23 tadantavidhina
23 thak
Patañjali
Mahabhasya

IntraText - Concordances

sibhavah

   Part,  -
1 1 1 | 220 {34/47} luk kriyatām śībhāvaḥ iti kim atra kartavyam .~( 2 1 1 | 217 - 220 {35/47} paratvāt śībhāvaḥ .~(1.1.11.2) P I.67.3 - 3 1 1 | vidhiḥ anityaḥ bhavati .śībhāvaḥ api anityaḥ .~(1.1.11.2) 4 1 1 | ubhayoḥ anityayoḥ paratvāt śībhāvaḥ śībhāve kṛte luk .~(1.1. 5 1 1 | 357 {28/76} śībhāva : śībhāvaḥ ca na sidhyati : trapuṇī 6 1 1 | napuṃsakāt uttarasya auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na 7 1 1 | auṅaḥ śībhāvaḥ bhavati iti śībhāvaḥ na prāpnoti .~(1.1.47.3) 8 1 1 | 357 {58/76} sanumkasya śībhāvaḥ prāpnoti .~(1.1.47.3) P 9 7 1 | 18 - 21 {1/9} kimartham śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ 10 7 1 | 1/9} kimartham śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ eva 11 7 1 | śībhāvaḥ śibhāvaḥ ca ucyate na śibhāvaḥ eva ucyeta .~(7.1.17, 20) 12 7 1 | 18 - 21 {6/9} evam tarhi śībhavaḥ eva ucyatām .~(7.1.17, 20) 13 7 1 | 21.18 - 21 {9/9} tasmāt śībhāvaḥ śibhāvaḥ ca vaktavyaḥ .~( 14 7 1 | 21 {9/9} tasmāt śībhāvaḥ śibhāvaḥ ca vaktavyaḥ .~(7.1.18) 15 7 1 | jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti .~(7.1.50) P III. 16 7 1 | jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti .~(7.1.50) P III. 17 7 1 | jasaḥ grahaṇena grahaṇāt śībhāvaḥ prāpnoti iti .~(7.1.50) 18 7 1 | R V.50.5 - 51.2 {24/27} śībhāvaḥ kriyatām asuk iti kim atra 19 7 1 | kṛte punaḥ prasaṅgavijñānāt śībhāvaḥ kasmāt na bhavati .~(7.1. 20 7 2 | R V.180 - 182 {27/31} <V>śībhāvaḥ ca prasajyate</V> .~(7.2. 21 7 2 | 180 - 182 {28/31} iha ca śībhāvaḥ ca prāpnoti .~(7.2.107.1) 22 7 2 | uttarasya auṅaḥ śī bhavati iti śībhāvaḥ prāpnoti .~(7.2.107.1) P 23 7 2 | pratyayasthāt ca kāt ittvam śībhāvaḥ ca prasajyate</V>~(7.2.114)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License