Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvanyanyatareraparadharobhayottarebhyah 2
purvapadagrahanasamarthyat 1
purvapadalopah 1
purvapadam 23
purvapadani 1
purvapadantodattatvam 8
purvapadantodattatvasya 1
Frequency    [«  »]
23 pratisedhartham
23 pratyaharagrahanam
23 purva
23 purvapadam
23 purvavidhau
23 sangrhitam
23 sannipatalaksanah
Patañjali
Mahabhasya

IntraText - Concordances

purvapadam

   Part,  -
1 1 2 | punaḥ asamāsaḥ api kim cit pūrvapadam yadarthaḥ pratiṣedhaḥ syāt .~( 2 2 1 | nanu ca samāse etat bhavati pūrvapadam uttarapadam iti .~(2.1.2) 3 2 1 | 561 {80/80} pūrvam padam pūrvapadam uttaram padam uttarapadam 4 2 1 | 587 {11/50} ahīne dvitīyā pūrvapadam prakṛtisvaram bhavati iti 5 2 1 | 639 - 641 {5/37} tṛtīyā pūrvapadam prakṛtisvaram bhavati .~( 6 2 2 | prāpnoti : avyayam hi asya pūrvapadam iti .~(2.2.6). P I.410.8 - 7 2 2 | 12/19} yat hi tat saṅkhyā pūrvapadam prakṛtisvaram bhavati iti 8 4 1 | svāṅgam asvāṅgam pūrvam padam pūrvapadam asvāṅgam pūrvapadam asvāṅgapūrvapadam 9 4 1 | padam pūrvapadam asvāṅgam pūrvapadam asvāṅgapūrvapadam asvāṅgapūrvapadāt 10 5 4 | 70} bahuvrīhau prakṛtyā pūrvapadam bhavati iti eṣaḥ svaraḥ 11 6 1 | 22 R IV.323 - 326 {21/36} pūrvapadam uttarapadam iti sambandhiśabdau 12 6 1 | bhavati sati ca uttarapade pūrvapadam iti .~(6.1.13.1) P III.20. 13 6 1 | 22 R IV.323 - 326 {27/36} pūrvapadam iti ucyate .~(6.1.13.1) 14 6 1 | 28/36} na hi atra ṣyaṅ pūrvapadam asti .~(6.1.13.1) P III. 15 6 1 | 326 {29/36} ṣyaṅantam etat pūrvapadam .~(6.1.13.1) P III.20.2 - 16 6 2 | V>. bahuvrīhau prkṛtyā pūrvapadam prakṛtisvaram bhavati iti .~( 17 6 2 | 21/61} gatiḥ anantaraḥ pūrvapadam prakṛtisvaram bhavati iti 18 6 2 | gatiḥ anantaraḥ na asau pūrvapadam yaḥ ca pūrvapadam na asau 19 6 2 | na asau pūrvapadam yaḥ ca pūrvapadam na asau anantaraḥ .~(6.2. 20 8 4 | 454.8 - 16 R V.493 {7/11} pūrvapadam uttarapadam iti sambandhiśabdau 21 8 4 | bhavati sati ca uttarapade pūrvapadam bhavati .~(8.4.3.1) P III. 22 8 4 | etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya 23 8 4 | samāse eva etat bhavati pūrvapadam uttarapadam iti .~(8.4.14.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License