Part, -
1 1 SS3 | iti , vyapavṛktam spṛṣṭvā niyogataḥ kartavyam avyapavṛkte kāmacāraḥ .~(;
2 1 1 | prayojanam nāma tat vaktavyam yat niyogataḥ syāt .~(1.1.46.3) P I.113.
3 1 1 | 351 {19/44} yadi ca ayam niyogataḥ paraḥ syāt tataḥ etat prayojanam
4 1 1 | prayojanam nāma tat vaktavyam yat niyogataḥ syāt .~(1.1.53) P I.130.
5 1 1 | 395 {9/12} yadi ca ayam niyogataḥ sarvādeśaḥ syāt tataḥ etat
6 1 2 | etat prayojanam yadi atra niyogataḥ ātideśikena ṅittvena aupadeśikam
7 1 2 | 77 - 79 {39/40} yataḥ tu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ
8 1 2 | 171 {29/31} bhavati yadā niyogataḥ tasya eva ānayanam bhavati .~(
9 1 3 | 185 {62/84} yataḥ tu khalu niyogataḥ pacati iti ukte svabhāvataḥ
10 2 1 | samudāyapekṣā ṣaṣṭḥī syāt na etat niyogataḥ gamyeta devadattasya yaḥ
11 2 1 | 496 - 504 {64/96} yataḥ tu niyogataḥ devadattasya yaḥ guruḥ tasya
12 2 1 | 102/109} yataḥ tu khalu niyogataḥ vṛkṣaḥ iti ukte svabhāvataḥ
13 2 1 | 605 {8/12} iha yat yasya niyogataḥ kāryam ṛṇam tasya tat bhavati .~(
14 2 2 | 69/90} yadi sāmayikī na niyogataḥ anyāḥ kasmāt na bhavanti .~(
15 2 2 | sidhyati adhikadaśāḥ iti yatra niyogataḥ saṅkhyeye eva vartate .~(
16 2 2 | syāt etat prayojanam yadi niyogataḥ asya anena eva dīrghatvam
17 2 3 | 114/122} yadi sāmayakī na niyogataḥ anyāḥ kasmāt na bhavanti .~(
18 3 3 | 361 {8/12} evam tarhi yat niyogataḥ kartavyam tat nimantraṇam .~(
19 3 4 | paraḥ akāraḥ akaśabdaḥ vā niyogataḥ kartāram bruvan kṛtsañjñaḥ
20 3 4 | 393 - 396 {7/27} eṣaḥ api niyogataḥ kartāram bruvan kṛtsañjñaḥ
21 3 4 | prakṛtibhyaḥ paraḥ ktaḥ niyogataḥ kartāram āha .~(3.4.67.2)
22 7 1 | prayojanam nāma tat vaktavyam yat niyogataḥ syāt .~(7.1.58) P III.261.
23 8 3 | khalu śi tuk chatvārtham niyogataḥ pūrvāntaḥ kartavyaḥ tatra
|