Part, -
1 1 1 | tiśabdaḥ arthavān. atha vā mahatī iyam sañjñā kriyate .~(1.
2 1 1 | 278 - 285 {78/84} atha vā mahatī iyam sañjñā kriyate .~(1.
3 1 1 | 17 R I.307 - 308 {12/22} mahatī iyam sañjñā kriyate .~(1.
4 1 1 | 308 {13/22} iyam api ca mahatī sañjñā kriyate .~(1.1.38.
5 1 1 | ugidgrahaṇam : bhavatī , atibhavatī mahatī , atimahatī .~(1.1.72.3)
6 1 1 | prayojanam : bhavatī , atibhavatī mahatī , atimahatī .~(1.1.72.4)
7 1 2 | 11/31} upasarjanam iti mahatī sañjñā kriyate .~(1.2.43.
8 1 2 | 49/53} evam hi kaḥ cit mahati gomaṇḍale gopālakam āsīnam
9 1 4 | 386 {3/93} kārakaḥ iti mahatī sañjñā kriyate .~(1.4.23.
10 1 4 | 456 - 457 {1/7} kimartham mahatī sañjñā kriyate .~(1.4.83)
11 2 1 | R II.569 {1/4} kimartham mahatī sañjñā kriyate .~(2.1.5)
12 3 1 | 12 {94/109} pratyayaḥ iti mahatī sañjñā kriyate .~(3.1.1)
13 3 1 | 15 R III.48 - 50 {46/63} mahati putre nidhehi .~(3.1.8.2)
14 4 1 | priyaḥ asya mahāpriyaḥ evam mahatī priyā asya mahatīpriyaḥ
15 4 1 | 21} bhavatī , atibhavatī mahatī , atimahatī : atra tadantavidhiḥ
16 4 1 | prātipadikāt iti siddham : bhavatī mahatī .~(4.1.6.1) P II.201.19 -
17 4 1 | 461 - 463 {8/33} bhavatī mahatī iti na sidhyati .~(4.1.6.
18 4 1 | 463 {22/33} katham bhavatī mahatī iti .~(4.1.6.1) P II.201.
19 4 1 | 17/81} bhavatī atibhavatī mahatī atimahatī iti atra tadantavidhiḥ
20 6 1 | 4 R IV.508 {3/3} bṛhatī mahatī bṛhatā mahatā .~(6.1.174)
21 6 3 | amahān mahatprakṛtau mahān mahati eva </V>. anyaḥ mahān .~(
22 6 3 | IV.622 - 627 {4/32} mahān mahati eva .~(6.3.46.1) P III.160.
23 6 3 | 622 - 627 {8/32} amahatī mahatī sampannā mahadbhūtā brāhmaṇī .~(
|