Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dvitiyasasthyau 1
dvitiyasmai 1
dvitiyasvaravacananarthakyam 1
dvitiyasya 23
dvitiyasyah 2
dvitiyasyai 1
dvitiyat 2
Frequency    [«  »]
23 cani
23 daraurasah
23 dviguh
23 dvitiyasya
23 etasyah
23 gargah
23 hanti
Patañjali
Mahabhasya

IntraText - Concordances

dvitiyasya

   Part,  -
1 1 1 | iti prayoktavye yugapat dvitīyasya tṛtīyasya ca prayogaḥ prāpnoti .~( 2 1 1 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam 3 1 2 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam 4 1 2 | 167/186} yathājātīyakānām dvitīyasya padasya prayoge sāmarthyam 5 1 2 | 168/186} na ca tiṅantānām dvitīyasya padasya prayoge sāmarthyam 6 1 2 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam 7 1 2 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam 8 1 2 | padārthaḥ syāt ekam nirupya dvitīyasya tṛtīyasya ca nirvapaṇam 9 2 1 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam .~( 10 4 1 | 90} tasya ekena uktatvāt dvitīyasya prayogeṇa na bhavitavyam .~( 11 4 3 | ācāryapravṛttiḥ jñāpayati yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati 12 4 3 | paśyati tu ācāryaḥ yāvati eva dvitīyasya svarasya prādurbhāvaḥ tāvati 13 5 2 | uktatvāt tasya arthasya dvitīyasya prayogeṇa na bhavitavyam .~( 14 6 1 | 24 R IV.294 {1/10} <V>dvitīyasya iti avacanam ajādeḥ iti 15 6 1 | 21 - 24 R IV.294 {2/10} dvitīyasya iti śakyam avaktum .~(6. 16 6 1 | antareṇa dvitīyagrahaṇam dvitīyasya eva bhaviṣyati .~(6.1.2. 17 6 1 | prathamavijñāne hi sati dvitīyasya aprāptiḥ syāt .~(6.1.2.2) 18 6 1 | 7 R IV.294 - 301 {28/99} dvitīyasya dvirvacanam .~(6.1.2.2) 19 6 1 | 7 R IV.294 - 301 {35/99} dvitīyasya dvirvacanam .~(6.1.2.2) 20 6 1 | 301 {64/99} kim tarhi dvitīyasya dvirvacanam ārabhāmahe .~( 21 6 1 | 294 - 301 {72/99} tatra dvitīyasya ekācaḥ abhāve prathamasya 22 6 1 | 294 - 301 {77/99} ajādeḥ dvitīyasya iti pratiṣedhāt .~(6.1.2. 23 8 2 | ādheyaśabdasya api tarhi dvitīyasya prayogaḥ na prāpnoti uktārthānām


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License