Part, -
1 1 1 | paravacanāt siddham iti cet na apavādatvāt</V> .~(1.1.46.3) P I.113.
2 1 1 | 16 R I.349 - 351 {9/44} apavādatvāt .~(1.1.46.3) P I.113.16 -
3 1 4 | 25} pūrvāḥ tāvat sañjñāḥ apavādatvāt bādhikāḥ bhaviṣyanti parāḥ
4 2 3 | śnambahujakacaḥ apavādāḥ te apavādatvāt bādhakāḥ bhaviṣyanti .~(
5 2 3 | nimittabhāvāt tiṅaḥ abhāvaḥ tayoḥ apavādatvāt</V> .~(2.3.46.2). P I.461.
6 2 3 | 814 - 818 {39/54} tayoḥ apavādatvāt .~(2.3.46.2). P I.461.23 -
7 3 1 | ca aprasaṅgaḥ kyajādīnām apavādatvāt</V> .~(3.1.7.1). P II.12-
8 3 1 | 39 {22/90} kyajādīnām apavādatvāt .~(3.1.7.1). P II.12- 14.
9 3 1 | R III.33 - 39 {24/90} te apavādatvāt bādhakāḥ bhaviṣyanti .~(
10 3 1 | ca aprasaṅgaḥ kyajādīnām apavādatvāt iti .~(3.1.7.1). P II.12-
11 3 4 | 388 - 393 {38/86} nanu ca apavādatvāt khyunādayḥ bādhakāḥ syuḥ .~(
12 4 1 | III.419 - 428 {6/108} te apavādatvāt bādhakāḥ bhaviṣyanti .~(
13 4 3 | tāvat dvitīyāḥ tān ayam apavādatvāt bādhiṣyate ye tṛtīyāḥ tān
14 5 2 | 19 R IV.153 - 156 {31/56} apavādatvāt dviguḥ prāpnoti .~(5.2.94.
15 6 1 | 339 - 340 {9/31} na brūmaḥ apavādatvāt killakṣaṇam śvayatilakṣaṇam
16 7 1 | R V.23.8 - 25.13 {13/34} apavādatvāt atra auśtvam lukam bādhiṣyate .~(
17 7 4 | V.264.8 - 266.10 {30/39} apavādatvāt atra anādiśeṣaḥ ādiśeṣam
18 7 4 | 272.2 {18/36} sanvadbhāvam apavādatvāt dīrghatvam na bādhate .~(
19 7 4 | mānprabhṛtīnām dīrghatvam apavādatvāt ittvam na bādhate .~(7.4.
20 7 4 | 272.2 {22/36} gaṇeḥ ītvam apavādatvāt halādiśeṣam na bādhate .~(
21 7 4 | 27/36} na ca sanvadbhāvam apavādatvāt dīrghatvam bādhate .~(7.
22 7 4 | mānprabhṛtīnām dīrghatvam apavādatvāt dīrghatvam bādhate .~(7.
23 7 4 | na khalu api gaṇeḥ īttvam apavādatvāt halādiśeṣam bādhate .~(7.
|