Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anekasesabhavat 5
anekasesah 3
anekasmin 5
anekasya 23
anekasyabhidhanat 1
anekatvam 1
anekatvat 3
Frequency    [«  »]
24 uta
24 vaktavyau
24 varnanam
23 anekasya
23 anitah
23 aniti
23 apavadatvat
Patañjali
Mahabhasya

IntraText - Concordances

anekasya

   Part,  -
1 1 1 | na ca ekasyāḥ prakṛteḥ anekasya pratyayasya yugapat paratvena 2 1 2 | arthavati prātipadikasañjñāyām anekasya api padasya prātipadikasañjñā 3 1 2 | pratyartham śabdaniveśāt na ekena anekasya abhidhānam </V>. pratyartham 4 1 2 | kāraṇāt na ekena śabdena anekasya arthasya abhidhānam prāpnoti .~( 5 1 2 | 22} iṣyate ca ekena api anekasya abhidhānam syāt iti .~(1. 6 1 2 | pratyartham śabdaniveśāt na ekena anekasya abhidhānam iti .~(1.2.64. 7 1 2 | 61} yadi ca ekena śabdena anekasya arthasya abhidhānam syāt 8 1 2 | pratyartham śabdaniveśāt ekena anekasya abhidhānāt apratyartham 9 1 2 | evam ucyate : yat api ekena anekasya abhidhānam bhavati tat api 10 1 2 | nyāyyaḥ iti cet ekena api anekasya abhidhānam</V> .~(1.2.64. 11 1 2 | nyāyyaḥ eva yat api ekena api anekasya abhidhānam bhavati .~(1. 12 1 2 | 47/61} yadi tarhi ekena anekasya abhidhānam bhavati plakṣanyagrodhau : 13 1 2 | idānīm eva uktam ekena api anekasya abhidhānam bhavati iti .~( 14 1 2 | 61} sarūpāṇām ekena api anekasya abhidhānam bhavati na virūpāṇām .~( 15 1 2 | kāraṇam sarūpāṇām ekena api anekasya abhidhānam bhavati na punaḥ 16 1 2 | dṛśyate : virūpāṇām api ekena anekasya abhidhānam bhavati .~(1. 17 1 2 | virūpāṇām kila nāma ekena anekasya abhidhānam syāt kim punaḥ 18 2 2 | punaḥ ekasya pratiṣedhena anekasya sampratyayaḥ syāt .~(2.2. 19 2 2 | prathamānirdiṣṭam samāse upasarjanam iti anekasya supaḥ upasarjanasañjñā yathā 20 6 2 | 1/7} <V>ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ</ 21 6 2 | 547 {2/7} ācāryopasarjane anekasya api pūrvapadatvāt sandehaḥ 22 6 4 | 102} na vyañjanaparasya anekasya ekasya yakārasya śravaṇam 23 7 1 | vyañjanaparasya ekasya anekasya śravaṇam prati viśeṣaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License