Part, -
1 1 1 | 17 R I.307 - 308 {5/22} upasarjanasya na iti pratiṣedhaḥ bhaviṣyati .~(
2 1 1 | yogavibhāgaḥ kariṣyate : goḥ upasarjanasya .~(1.1.61) P I.159.6 - 160.
3 1 1 | gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati .~(1.1.61)
4 1 1 | strīpratyayāntasya prātipadikasya upasarjanasya hrasvaḥ bhavati .~(1.1.61)
5 1 2 | 64 - 67 {26/31} gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .~(
6 1 2 | stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate
7 1 2 | gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate
8 1 2 | stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate .~(
9 1 2 | 16 - 23 R II.95 {17/18} upasarjanasya iti vartate .~(1.2.49) P
10 1 2 | atra vidhīyate : gostriyoḥ upasarjanasya iti .~(1.2.50) P I.226.2 -
11 2 1 | pañcakumāri daśakumāri gostriyoḥ upasarjanasya iti hrasvatvam na prāpnoti
12 2 1 | 19 R II.619 - 627 {22/63} upasarjanasya iti hrasvatvam bhaviṣyati .~(
13 2 2 | R II.743 - 744 {2/15} <V>upasarjanasya pūrvavacanam paraprayoganivṛttyartham</
14 2 2 | 16 R II.743 - 744 {3/15} upasarjanasya pūrvavacanam kriyate paraprayogaḥ
15 2 4 | 857 - 862 {29/68} atha vā upasarjanasya iti hrasvatvam bhaviṣyati .~(
16 4 1 | 525 {10/21} gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta .~(
17 4 1 | dhīvabandhūḥ iti gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta
18 6 3 | R IV.646 - 647 {1/27} <V>upasarjanasya vāvacane sarvaprasaṅgaḥ
19 6 3 | 11 R IV.646 - 647 {2/27} upasarjanasya vāvacane sarvaprasaṅgaḥ .~(
20 6 3 | 646 - 647 {3/27} sarvasya upasarjanasya sādeśaḥ prāpnoti .~(6.3.
21 6 4 | upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti .~(6.4.82)
22 6 4 | iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati .~(
|