Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
upasarjanasañjñaprasangah 1
upasarjanasannipate 3
upasarjanasñjñam 1
upasarjanasya 22
upasarjanat 3
upasarjanatve 1
upasarjanavisesanam 3
Frequency    [«  »]
22 tabadayah
22 taya
22 tulyah
22 upasarjanasya
22 vaiyakaranah
22 vidheyam
22 visesitah
Patañjali
Mahabhasya

IntraText - Concordances

upasarjanasya

   Part,  -
1 1 1 | 17 R I.307 - 308 {5/22} upasarjanasya na iti pratiṣedhaḥ bhaviṣyati .~( 2 1 1 | yogavibhāgaḥ kariṣyate : goḥ upasarjanasya .~(1.1.61) P I.159.6 - 160. 3 1 1 | gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati .~(1.1.61) 4 1 1 | strīpratyayāntasya prātipadikasya upasarjanasya hrasvaḥ bhavati .~(1.1.61) 5 1 2 | 64 - 67 {26/31} gostriyoḥ upasarjanasya iti hrasvatvam prāpnoti .~( 6 1 2 | stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate 7 1 2 | gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate 8 1 2 | stryantasya prātipadikasya upasarjanasya hrasvaḥ bhavati iti ucyate .~( 9 1 2 | 16 - 23 R II.95 {17/18} upasarjanasya iti vartate .~(1.2.49) P 10 1 2 | atra vidhīyate : gostriyoḥ upasarjanasya iti .~(1.2.50) P I.226.2 - 11 2 1 | pañcakumāri daśakumāri gostriyoḥ upasarjanasya iti hrasvatvam na prāpnoti 12 2 1 | 19 R II.619 - 627 {22/63} upasarjanasya iti hrasvatvam bhaviṣyati .~( 13 2 2 | R II.743 - 744 {2/15} <V>upasarjanasya pūrvavacanam paraprayoganivṛttyartham</ 14 2 2 | 16 R II.743 - 744 {3/15} upasarjanasya pūrvavacanam kriyate paraprayogaḥ 15 2 4 | 857 - 862 {29/68} atha upasarjanasya iti hrasvatvam bhaviṣyati .~( 16 4 1 | 525 {10/21} gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta .~( 17 4 1 | dhīvabandhūḥ iti gostriyoḥ upasarjanasya iti hrasvatvam prasajyeta 18 6 3 | R IV.646 - 647 {1/27} <V>upasarjanasya vāvacane sarvaprasaṅgaḥ 19 6 3 | 11 R IV.646 - 647 {2/27} upasarjanasya vāvacane sarvaprasaṅgaḥ .~( 20 6 3 | 646 - 647 {3/27} sarvasya upasarjanasya sādeśaḥ prāpnoti .~(6.3. 21 6 4 | upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti .~(6.4.82) 22 6 4 | iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License