Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasvate 1
sasvatikah 4
sasvatike 1
sasya 22
sasyam 1
sasyani 2
sasyatkasya 1
Frequency    [«  »]
22 sañjñakaranam
22 sasthinirdistena
22 sasthyah
22 sasya
22 sma
22 subantat
22 suklam
Patañjali
Mahabhasya

IntraText - Concordances

sasya

   Part,  -
1 1 1 | I.382 - 385 {30/37} rāt sasya iti sakārasya lopaḥ rephasya 2 1 1 | lupyate atra pratyayaḥ rāt sasya iti .~(1.1.51.3) P I.127. 3 2 4 | 879 {9/23} <V>asiddhe śasya yavacanam vibhāṣā</V> .~( 4 2 4 | 877 - 879 {10/23} asiddhe śasya vibhāṣā yatvam vaktavyam .~( 5 3 1 | III.218 {4/7} iha ke cit śasya eva pratiṣedham āhuḥ ke 6 3 1 | 92.5 - 8 R III.218 {6/7} śasya eva pratiṣedhaḥ nyāyyaḥ .~( 7 6 1 | IV.377 - 380 {37/55} rāt sasya iti etasmāt niyamāt na prāpnoti .~( 8 6 1 | IV.377 - 380 {39/55} rāt sasya iti atra takāraḥ api nirdiśyate .~( 9 8 2 | 389 {3/34} saṃyogāntalopaḥ sasya ca iti vaktavyam .~(8.2. 10 8 2 | 388 - 389 {24/34} tataḥ sasya .~(8.2.23.2) P III.401.10 - 11 8 2 | 2 R V.388 - 389 {25/34} sasya ca lopaḥ bhavati saṃyogāntasya .~( 12 8 2 | 34} atha yat etat rāt sasya iti sagrahaṇam tat purastāt 13 8 2 | 388 - 389 {30/34} tataḥ sasya .~(8.2.23.2) P III.401.10 - 14 8 2 | 2 R V.388 - 389 {31/34} sasya ca saṃyogāntasya lopaḥ bhavati .~( 15 8 2 | V.388 - 389 {33/34} rāt sasya eva saṃyogāntasya lopaḥ 16 8 2 | 389 {34/34} atha rāt sasya iti atra saṃyogāntasya lopaḥ 17 8 2 | 391 {8/62} <V>jaśtvam sasya bhaviṣyati .</V> jaśtvam 18 8 2 | 389 - 391 {54/62} jaśtvam sasya bhaviṣyati .~(8.2.25) P 19 8 2 | 10 R V.409 - 410 {3/28} sasya iti vartate .~(8.2.72) P 20 8 2 | 410 {15/28} yadi tarhi sasya iti vartate anaḍudbhyām 21 8 3 | R V.450 - 453 {1/32} <V>sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ .~( 22 8 3 | 432.7 R V.450 - 453 {2/32} sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License