Part, -
1 1 1 | 16 R I.161 - 163 {1/26} ṣaṣṭhyāḥ sthāneyogatvāt ignivṛttiḥ </
2 1 1 | sthāneyogatvāt ignivṛttiḥ </V>. ṣaṣṭhyāḥ sthāneyogatvāt sarveṣām
3 1 1 | ādyantayoḥ vā ṣaṣthyarthatvāt ṣaṣṭhyāḥ abhāve asampratyayaḥ .~(
4 1 1 | 28 R I.360 - 364 {2/69} ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham</
5 1 1 | antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham .~(
6 2 1 | 14 R II.517 - 525 {47/65} ṣaṣṭhyāḥ tarhi .~(2.1.1.5). P I.364.
7 2 2 | tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ</V> .~(2.2.14).
8 2 3 | kṛtprayoge tu param vidhānam ṣaṣṭhyāḥ tatpratiṣedhārtham</V> .~(
9 2 3 | II.796 {5/31} kṛtprayoge ṣaṣṭhyāḥ avakāśaḥ .~(2.3.22) P I.
10 2 3 | 68} avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati .~(
11 2 3 | 68} ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedham vakṣyati .~(
12 2 3 | V>ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge
13 2 3 | 10} ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge
14 2 4 | yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam</V> .~(2.4.
15 2 4 | yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam .~(
16 2 4 | 493.2 - 8 R II.893 {12/13} ṣaṣṭhyāḥ iti kim .~(2.4.64). P I.
17 3 3 | bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ uktaḥ .~(3.3.
18 6 3 | 18 R IV.596 - 597 {22/42} ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III.
19 6 3 | 23/42} putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III.
20 6 3 | vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III.
21 6 3 | svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III.
22 6 3 | 18 R IV.596 - 597 {28/42} ṣaṣṭhyāḥ ākrośe iti nivṛttam .~(6.
|