Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sasthya 9
sasthyabhavat 6
sasthyadhikare 6
sasthyah 22
sasthyam 3
sasthyamantritakarakavacanam 1
sasthyanirdesat 3
Frequency    [«  »]
22 samanam
22 sañjñakaranam
22 sasthinirdistena
22 sasthyah
22 sasya
22 sma
22 subantat
Patañjali
Mahabhasya

IntraText - Concordances

sasthyah

   Part,  -
1 1 1 | 16 R I.161 - 163 {1/26} ṣaṣṭhyāḥ sthāneyogatvāt ignivṛttiḥ </ 2 1 1 | sthāneyogatvāt ignivṛttiḥ </V>. ṣaṣṭhyāḥ sthāneyogatvāt sarveṣām 3 1 1 | ādyantayoḥ ṣaṣthyarthatvāt ṣaṣṭhyāḥ abhāve asampratyayaḥ .~( 4 1 1 | 28 R I.360 - 364 {2/69} ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham</ 5 1 1 | antareṇa yatnam na sidhyati iti ṣaṣṭhyāḥ sthāneyogavacanam niyamārtham .~( 6 2 1 | 14 R II.517 - 525 {47/65} ṣaṣṭhyāḥ tarhi .~(2.1.1.5). P I.364. 7 2 2 | tasmāt ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhaḥ</V> .~(2.2.14). 8 2 3 | kṛtprayoge tu param vidhānam ṣaṣṭhyāḥ tatpratiṣedhārtham</V> .~( 9 2 3 | II.796 {5/31} kṛtprayoge ṣaṣṭhyāḥ avakāśaḥ .~(2.3.22) P I. 10 2 3 | 68} avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati .~( 11 2 3 | 68} ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedham vakṣyati .~( 12 2 3 | V>ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge 13 2 3 | 10} ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge 14 2 4 | yañādīnām ekadvayoḥ tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam</V> .~(2.4. 15 2 4 | yañādīnām ekadvayoḥ tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam .~( 16 2 4 | 493.2 - 8 R II.893 {12/13} ṣaṣṭhyāḥ iti kim .~(2.4.64). P I. 17 3 3 | bhaviṣyadādhamrṇyayoḥ iti atra ṣaṣṭhyāḥ pratiṣedhaḥ uktaḥ .~(3.3. 18 6 3 | 18 R IV.596 - 597 {22/42} ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III. 19 6 3 | 23/42} putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III. 20 6 3 | vidyāyonisambandhebhyaḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III. 21 6 3 | svasṛpatyoḥ putre anyatarasyām ṣaṣṭhyāḥ ākrośe .~(6.3.25.2) P III. 22 6 3 | 18 R IV.596 - 597 {28/42} ṣaṣṭhyāḥ ākrośe iti nivṛttam .~(6.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License