Part, -
1 1 1 | 139} idam khalu api bhūyaḥ sāmanādhikaraṇyam ekavibhaktikatvam ca .~(
2 1 1 | ayuktam varṇasya kālena saha sāmanādhikaraṇyam .~(1.1.70.1) P I.180.14 -
3 1 2 | ayuktam varṇasya kālena saha sāmanādhikaraṇyam .~(1.2.27.1) P I.202.9 -
4 1 2 | nāma anekārthāśrayam ca sāmānādhikaraṇyam .~(1.2.42). P I.214.2 -
5 1 3 | 18/84} yat eṣām karotinā sāmānādhikaraṇyam : kim karoti .~(1.3.1.2)
6 1 3 | bhavatā karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā astyādīnām
7 1 3 | 3/70} yat eṣām bhavatinā sāmānādhikaraṇyam : bhavati pacati , bhavati
8 1 3 | dhātau karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā bhāvavacane
9 1 4 | bhavati paṭaḥ śuklaḥ iti tadā sāmānādhikaraṇyam guṇaguṇinoḥ .~(1.4.21.1)
10 1 4 | 100} na ca atra śeṣeṇa eva sāmānādhikaraṇyam .~(1.4.105, 107 - 108.1)
11 1 4 | atra yuṣmadasmadbhyām eva sāmānādhikaraṇyam .~(1.4.105, 107 - 108.1)
12 2 1 | vijñāsyate : yatra sādhīyaḥ sāmānādhikaraṇyam .~(2.1.1.9). P I.370.1 -
13 2 1 | 45/90} kva ca sādhīyaḥ sāmānādhikaraṇyam .~(2.1.1.9). P I.370.1 -
14 2 2 | etat prāk samāsāt yatra sāmānādhikaraṇyam tatra puṃvadbhāvaḥ bhavati
15 2 3 | 19/122} na ca atra astinā sāmānādhikaraṇyam .~(2.3.1.1) P I.439.2 -
16 2 4 | saṅkhyayā bahvarthayā ca asya sāmānādhikaraṇyam .~~(2.4.1) P I.472.2 - 473.
17 3 2 | 288 {18/27} atha vā ādeśe sāmānādhikaraṇyam dṛṣṭvā anumānāt gantavyam
18 3 2 | anumānāt gantavyam prakṛteḥ api sāmānādhikaraṇyam bhavati iti .~(3.2.124.1)
19 4 1 | 90} na hi tena eva tasya sāmānādhikaraṇyam asti .~(4.1.3.2) P II.198.
20 5 1 | samāsavacanānupapattiḥ iti sāmānādhikaraṇyam tadā guṇaguṇinoḥ .~(5.1.
21 5 1 | IV.69 - 75 {44/46} vatinā sāmānādhikaraṇyam kṛtam .~(5.1.115) P II.363.
22 5 2 | 53/56} na ca asteḥ astinā sāmānādhikaraṇyam .~(5.2.94.2) P II.391.24 -
|