Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pratyayayiti 2
pratyayayoh 10
pratyaye 68
pratyayena 22
pratyayesu 8
pratyaygrahane 1
pratyayodattatve 3
Frequency    [«  »]
22 pragrhyasañjña
22 pramanam
22 pratipadikani
22 pratyayena
22 pumsi
22 rathah
22 sabdan
Patañjali
Mahabhasya

IntraText - Concordances

pratyayena

   Part,  -
1 1 2 | 77 - 79 {8/40} <V>na pratyayena nityasambandhāt kevalasya 2 1 2 | 220.8 R II.77 - 79 {11/40} pratyayena nityasambandhāt .~(1.2.45. 3 1 2 | 220.8 R II.77 - 79 {13/40} pratyayena nityasambandhāt kevalasya 4 2 1 | evañjātīyakānām samāsena bhavitavyam pratyayena utpattavyam .~(2.1.1. 5 3 1 | 193 - 198 {60/117} anyena pratyayena sāmarthyam .~(3.1.94.2) 6 4 1 | asamarthāt utpadyamānena pratyayena arthābhidhānam syāt .~(4. 7 4 1 | aprathamāt utpadyamānena pratyayena arthābhidhānam syāt .~(4. 8 4 1 | jātyādibhyaḥ utpadyamānena pratyayena arthasya abhidhānam bhavati 9 4 2 | hi arāgāt utpadyamānena pratyayena arthasya abhidhānam syāt .~( 10 4 3 | yatra jātādiṣu utpadyamānena pratyayena arthasya abhidhāna na bhavati 11 4 3 | vikārāvayavaśabdāt utpadyamānena pratyayena arthasya abhidhānam syāt .~( 12 5 1 | vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam na ca nābhisañjñikāyāḥ 13 5 1 | vikṛteḥ prakṛtau abhidheyāyām pratyayena bhavitavyam .~(5.1.13) P 14 5 1 | syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .~( 15 5 1 | syāt iti atra utpadyamānena pratyayena prāyasya sampratyayaḥ syāt .~( 16 5 1 | 32 {8/20} na hi kevalena pratyayena arthaḥ gamyate .~(5.1.22) 17 5 1 | 32 {17/20} na hi kevalena pratyayena arthaḥ gamyate iti .~(5. 18 5 1 | 32 {18/20} kevalena api pratyayena arthaḥ gamyate .~(5.1.22) 19 5 1 | tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam .~(5.1.119.2) 20 5 2 | avayavaḥ guṇaḥ tasmin avayavini pratyayena bhavitavyam .~(5.2.42) P 21 5 3 | tadabhidhāne tadguṇe vaktavye pratyayena bhavitavyam .~(5.3.47) P 22 5 3 | tadabhidhāne tasmin guṇe vaktavye pratyayena bhavitavyam .~(5.3.91) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License