Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
padaroganimittam 2
padarthabhidhane 2
padarthabhisambandhasya 2
padarthah 22
padartham 6
padarthasya 1
padarthat 7
Frequency    [«  »]
22 nipatah
22 nirdiste
22 odanah
22 padarthah
22 pañcamyah
22 pragrhyasañjña
22 pramanam
Patañjali
Mahabhasya

IntraText - Concordances

padarthah

   Part,  -
1 1 8 | 1/6}  kim punaḥ ākṛtiḥ padārthaḥ āhosvit dravyam .~(P 8) 2 1 10 | atha siddhaśabdasya kaḥ padārthaḥ .~(P 10.1) P I.6.14 - 7. 3 1 P14 | vyākaraṇam iti asya śabdasya kaḥ padārthaḥ .~(P 14) P I.11.14 - 12. 4 1 2 | 150 {17/54} yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā 5 1 2 | nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi anavayavena 6 1 2 | nanu ca yasya api dravyam padārthaḥ tasya api anavayavena codyate 7 1 2 | 52/54} yadi ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya 8 1 2 | praṣṭavyaḥ : atha yasya dravyam padārthaḥ katham tasya ekavacanadvivacanabahuvacanāni 9 1 2 | ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya ākṛtiḥ 10 1 2 | dvavyapadārthikasya ākṛtiḥ na padārthaḥ .~(1.2.64.10) P I.245.6 - 11 1 2 | 56/95} ubhayoḥ ubhayam padārthaḥ .~(1.2.64.10) P I.245.6 - 12 2 1 | 546 {7/90} <V>dravyam padārthaḥ iti cet</V>. yadi dravyam 13 2 1 | iti cet</V>. yadi dravyam padārthaḥ na bhavati tadā sāmarthyam .~( 14 2 1 | 546 {8/90} atha hi guṇaḥ padārthaḥ bhavati tadā sāmarthyam .~( 15 2 2 | 37/93} yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī 16 2 2 | evam yathā vijñayeta asya padārthaḥ nivartate iti .~(2.2.6). 17 2 2 | ukte sandehaḥ syāt kasya padārthaḥ nivartate iti .~(2.2.6). 18 2 2 | vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati 19 2 2 | etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ 20 2 2 | 61/90} yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ 21 5 2 | asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ .~(5.2.59) P II.385.22 - 22 5 2 | 147 - 153 {8/43} na sattām padārthaḥ vyabhicarati .~(5.2.94.1)


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License