Part, -
1 1 8 | 1/6} kim punaḥ ākṛtiḥ padārthaḥ āhosvit dravyam .~(P 8)
2 1 10 | atha siddhaśabdasya kaḥ padārthaḥ .~(P 10.1) P I.6.14 - 7.
3 1 P14 | vyākaraṇam iti asya śabdasya kaḥ padārthaḥ .~(P 14) P I.11.14 - 12.
4 1 2 | 150 {17/54} yadi dravyam padārthaḥ syāt ekam brāhmaṇam ahatvā
5 1 2 | nanu ca yasya api ākṛtiḥ padārthaḥ tasya api yadi anavayavena
6 1 2 | nanu ca yasya api dravyam padārthaḥ tasya api anavayavena codyate
7 1 2 | 52/54} yadi ca dravyam padārthaḥ syāt ekam nirupya dvitīyasya
8 1 2 | praṣṭavyaḥ : atha yasya dravyam padārthaḥ katham tasya ekavacanadvivacanabahuvacanāni
9 1 2 | ākṛtipadārthikasya dravyam na padārthaḥ dvavyapadārthikasya vā ākṛtiḥ
10 1 2 | dvavyapadārthikasya vā ākṛtiḥ na padārthaḥ .~(1.2.64.10) P I.245.6 -
11 1 2 | 56/95} ubhayoḥ ubhayam padārthaḥ .~(1.2.64.10) P I.245.6 -
12 2 1 | 546 {7/90} <V>dravyam padārthaḥ iti cet</V>. yadi dravyam
13 2 1 | iti cet</V>. yadi dravyam padārthaḥ na bhavati tadā sāmarthyam .~(
14 2 1 | 546 {8/90} atha hi guṇaḥ padārthaḥ bhavati tadā sāmarthyam .~(
15 2 2 | 37/93} yadā punaḥ asya padārthaḥ nivartate kim svābhāvikī
16 2 2 | evam yathā vijñayeta asya padārthaḥ nivartate iti .~(2.2.6).
17 2 2 | ukte sandehaḥ syāt kasya padārthaḥ nivartate iti .~(2.2.6).
18 2 2 | vibhaktyarthaḥ abhidhīyate kṛtsnaḥ padārthaḥ katham abhihitaḥ bhavati
19 2 2 | etat prayojanam kṛtsnaḥ padārthaḥ yathā abhidhīyeta sadravyaḥ
20 2 2 | 61/90} yadi tarhi kṛtsnaḥ padārthaḥ abhidhīyate laiṅgāḥ sāṅkhyāḥ
21 5 2 | asyavāmaśabdaḥ paṭhyate saḥ asya padārthaḥ .~(5.2.59) P II.385.22 -
22 5 2 | 147 - 153 {8/43} na sattām padārthaḥ vyabhicarati .~(5.2.94.1)
|