Part, -
1 1 4 | akriyamāṇe hi cakāre anavakāśā karmasañjñā karaṇasañjñām bādheta .~(
2 1 4 | 308 {99/162} pūrvā tasya karmasañjñā parā karaṇasañjñā .~(1.4.
3 1 4 | tatra ārambhasāmarthyāt ca karmasañjñā paraṅkāryatvāt ca karaṇasañjñā
4 1 4 | api karaṇasañjñāpūrvikā karmasañjñā .~(1.4.1.2) P I.296.11 -
5 1 4 | 73} ārambhasāmarthyāt ca karmasañjñā padasañjñā paraṅkāryatvāt
6 1 4 | 313 - 317 {26/48} iti ca karmasañjñā .~(1.4.1.4) P I.301.21 -
7 1 4 | 14 R II.313 - 317 {27/48} karmasañjñā parā sā bhavati .~(1.4.1.
8 1 4 | krudhadruhoḥ upsṛṣṭayoḥ karmasañjñā sampradānasañjñām bādhate .~(
9 1 4 | V>. adhikaraṇasañjñām karmasañjñā bādhate .~(1.4.1.4) P I.
10 1 4 | 40/48} adhikaraṇasañjñām karmasañjñā bādhate .~(1.4.1.4) P I.
11 1 4 | 5 R II.376 - 379 {24/49} karmasañjñā ca prāpnoti akathitasya.
12 1 4 | kārakam iti cet akathitvāt karmasañjñā prāpnoti .~(1.4.29) P I.
13 1 4 | vaktavyā sampradānasya ca karmasañjñā .~(1.4.32.2). P I.330.18 -
14 1 4 | 332.10 - 13 R II.407 {4/6} karmasañjñā tatra bādhikā bhaviṣyati .~(
15 1 4 | II.408 - 409 {17/20} atra karmasañjñā prāpnoti .~(1.4.49.2) P
16 1 4 | karmasañjñāyām nirvṛttasya kārakatve karmasañjñā na prāpnoti .~(1.4.49.3)
17 1 4 | 14/22} iha īpsitasya api karmasañjñā ārabhyate anīpsitasya api .~(
18 1 4 | V>kālabhāvādhvagantavyāḥ karmasañjñā hi arkarmaṇām</V> .~(1.4.
19 1 4 | 425 - 428 {21/27} etena karmasañjñā sarvā siddhā bhavati kathitena .~(
20 3 1 | yajñadattena iti prayojye kartari karmasañjñā prāpnoti .~(3.1.26.1) P
21 3 1 | yajñadattena iti prayojye kartari karmasañjñā prāpnoti iti .~(3.1.26.1)
22 8 1 | gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇikartāsaṇau iti karmasañjñā na prāpnoti .~(8.1.56) P
|