Part, -
1 2 4 | 16 R II.893 - 894 {17/18} iñaḥ prācām bharatgrahaṇam na
2 4 1 | 6} <V>itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam </V>. itaḥ
3 4 1 | V>. itaḥ manuṣyajāteḥ iñaḥ upasaṅkhyānam kartavyam .~(
4 4 1 | R III. 530 - 538 {9/119} iñaḥ iti aṇ na prāpnoti .~(4.
5 4 1 | 538 {59/119} aṇaḥ iti iñaḥ iti ca īkāraḥ prāpnoti .~(
6 4 1 | 50} vṛddhavadatideśe sati iñaḥ gotre iti aṇ prāpnoti .~(
7 4 1 | 50} yatkhacchāntāt tarhi iñaḥ prayojanam .~(4.1.90.2)
8 4 1 | chātrāḥ aupagavīyāḥ iti iñaḥ gotre iti aṇ prāpnoti .~(
9 4 1 | aupagavīyāḥ gotrāśrayaḥ iñaḥ gotre iti aṇ prāpnoti .~(
10 4 1 | śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti .~(
11 4 1 | III.590 - 591 {1/17} <V>iñaḥ vṛddhāvṛddhābhyām phiñphinau
12 4 1 | 10 R III.590 - 591 {2/17} iñaḥ vṛddhāvṛddhābhyām phiñphinau
13 4 1 | 10 R III.590 - 591 {3/17} iñaḥ avakāśaḥ dākṣiḥ plākṣiḥ .~(
14 4 1 | 10 R III.590 - 591 {7/17} iñaḥ saḥ eva .~(4.1.95) P II.
15 4 1 | 591 {13/17} tadrājaḥ ca iñaḥ bhavati vipratiṣedhena .~(
16 4 1 | R III.590 - 591 {15/17} iñaḥ saḥ eva .~(4.1.95) P II.
17 4 1 | 614 {32/38} <V>kāribhyaḥ iñaḥ agotrāt phiñ vipratiṣedhena</
18 4 1 | śālaṅkeḥ yūnaḥ chātrāḥ śālaṅkāḥ iñaḥ gotre iti aṇ na prāpnoti .~(
19 4 1 | R III.621 - 625 {77/80} iñaḥ gotre iti aṇ prāpnoti .~(
20 4 1 | 15 - 24 R III.627 {11/22} iñaḥ avakāśaḥ ājamīḍhiḥ ājakrandiḥ .~(
21 4 2 | kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti etasmāt vuñ
22 4 2 | kaṇvādibhyaḥ aṇ bhavati īñaḥ aṇ bhavati iti asya avakāśaḥ
|