Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
devasah 1
devasuradibhyah 4
devasya 2
devata 22
devatadvandve 3
devatah 2
devatantat 1
Frequency    [«  »]
22 dadati
22 desah
22 dese
22 devata
22 dhak
22 drstam
22 ekatvadayah
Patañjali
Mahabhasya

IntraText - Concordances

devata

   Part,  -
1 1 4 | nirdeśāḥ kriyante paśuḥ apatyam devatā iti yāḥ etāḥ kṛtrimāḥ 2 4 1 | III.547 - 549 {35/35} gauḥ devatā asya sthālīpākasya gavyaḥ 3 4 1 | 17 R III.549 {4/21} ditiḥ devatā asya daityaḥ .~(4.1.85.2) 4 4 2 | 633 - 634 {10/29} agniḥ devatā asya āgneyam .~(4.2.7) P 5 4 2 | 633 - 634 {15/29} kaliḥ devatā asya kāleyaḥ caruḥ .~(4. 6 4 2 | bhavanti kālebhyaḥ asya devatā iti asmin arthe iti .~(4. 7 4 2 | bhavanti kālebhyaḥ asya devatā iti asmin arthe iti .~(4. 8 4 2 | bhavanti kālebhyaḥ asya devatā iti asmin arthe iti pratyayamātram 9 4 2 | bhavanti kālebhyaḥ asya devatā iti asmin arthe iti prātipadikamātrāt 10 4 2 | prakṛtibhyaḥ tena viśeṣeṇa asya devatā iti asmin arthe bhavanti 11 5 1 | 46 - 56 {80/116} indrāgnī devatā .~(5.1.59) P II.355.2 - 12 5 1 | 56 {81/116} viśvedevāḥ devatā .~(5.1.59) P II.355.2 - 13 5 1 | 46 - 56 {97/116} indrāgnī devatā .~(5.1.59) P II.355.2 - 14 5 1 | 56 {98/116} viśvedevāḥ devatā iti diveḥ aiśvaryakarmaṇaḥ 15 5 4 | 256 {5/9} na hi lpitaraḥ devatā .~(5.4.24) P II.433.12 - 16 5 4 | 433.16 - 20 R IV.256 {3/9} devatā .~(5.4.27) P II.433.16 - 17 6 1 | 5 R IV.310 - 311 {24/33} devatā no dāti priyāṇi .~(6.1.8) 18 6 3 | aḍhe iti ucyate , agnāyī devatā asya , āgneyaḥ sthālīpākaḥ , 19 6 3 | prakṛtayataram asti .] katham agnāyī devatā asya sthālīpākasya , āgneyaḥ 20 6 4 | śriye hitaḥ śrīyaḥ , jñā devatā asya sthālīpākasya jñaḥ 21 7 3 | 204.2 {16/17} evam api jñā devatā asya sthālīpākasya jñaḥ 22 7 3 | 235.9 - 236.3<V> {5/16} devata , devate .~(7.3.107) P III.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License