Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antyasaya 1
antyasya 134
antyasyalumata 1
antyat 42
antyatharvasu 1
antyavidhau 1
antyavidhih 3
Frequency    [«  »]
43 visesanam
43 yanadesah
42 aluk
42 antyat
42 bhoh
42 manavakah
42 tani
Patañjali
Mahabhasya

IntraText - Concordances

antyat

   Part,  -
1 1 1 | 2 R I.186 - 190 {34/43} antyāt pūrvaḥ masjeḥ mit anuṣaṅgasaṃyogādilopārtham 2 1 1 | 254 {23/39} <V>mit acaḥ antyāt paraḥ</V> .~(1.1.21.2) P 3 1 1 | 252 - 254 {24/39} mit acaḥ antyāt paraḥ prayojanam .~(1.1. 4 1 1 | 11/44} tat yathā mit acaḥ antyāt paraḥ iti eṣaḥ yogaḥ sthāneyogatvasya 5 1 1 | I.352 {2/16} <V>mit acaḥ antyāt paraḥ iti sthānaparapratyayāpavādaḥ</ 6 1 1 | R I.352 {3/16} mit acaḥ antyāt paraḥ iti ucyate sthāneyogatvasya 7 1 1 | api sati api sambhave acām antyāt paratvam ṣaṣṭhīsthāneyogatvam 8 1 1 | R I.352 - 353 {1/15} <V>antyāt pūrvaḥ masjeḥ anuṣaṅgasaṃyogādilopārtham</ 9 1 1 | 12 R I.352 - 353 {2/15} antyāt pūrvaḥ masjeḥ mit vaktavyaḥ .~( 10 1 1 | 9/15} bharjimarcyoḥ ca antyāt pūrvaḥ mit vaktavyaḥ .~( 11 1 1 | hrasvatve kṛte hrasvānte antyāt pūrvam iti eṣaḥ svaraḥ prāpnoti .~( 12 1 1 | 503 {8/21} yadi punaḥ al antyāt iti ucyeta .~(1.1.65.1) 13 1 1 | 16 R I.506 {1/8} <V>alaḥ antyāt pūrvaḥ al upadhā iti </ 14 1 1 | vyaktam eva pathitavyam alaḥ antyāt pūrvaḥ al upadhāsañjñaḥ 15 1 1 | loke amīṣām brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte 16 1 1 | yathājātīyakaḥ antyaḥ tathājātīyakaḥ antyāt pūrvaḥ ānīyate .~(1.1.66 - 17 1 3 | idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ 18 1 3 | acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt .~(1.3. 19 1 3 | na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ 20 1 3 | 19/26} tadaḥ ca mit acaḥ antyāt paratvena na sidhyati .~( 21 1 3 | na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ 22 6 1 | 21 R IV.487 - 491 {18/92} antyāt pūrvam bahvacaḥ .~(6.1.158. 23 6 1 | 21 R IV.487 - 491 {48/92} antyāt pūrvam bahvacaḥ .~(6.1.158. 24 6 2 | asya apavādaḥ hrasvānte antyāt pūrvam iti .~(6.2.143) P 25 6 2 | 17/33} tatra hrasvānte antyāt pūrvaḥ udāttabhāvī na asti 26 6 4 | 721 - 723 {2/39} mit acaḥ antyāt paraḥ iti anena acām antyāt 27 6 4 | antyāt paraḥ iti anena acām antyāt paraḥ kriyate .~(6.4.47) 28 7 1 | idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ 29 7 1 | acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt .~(7.1. 30 7 1 | na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ 31 7 1 | āmvacanam jñāpakam na ayam acām antyāt paraḥ bhavati iti .~(7.1. 32 7 1 | hi asti viśeṣaḥ āmi acām antyāt pare sati asati .~(7. 33 7 1 | jñāpakam eva na ayam acām antyāt paraḥ bhavati iti .~(7.1. 34 7 1 | idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ 35 7 1 | acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt .~(7.1. 36 7 1 | na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti paratve pratyayaḥ 37 7 1 | V.62- 66 {50/79} midacaḥ antyāt paraḥ iti ucyate na ca dvayoḥ 38 7 1 | na ca dvayoḥ mitoḥ acām antyāt paratve sambhavaḥ asti .~( 39 7 1 | tarhi imau dvau mitau acām antyāt parau staḥ .~(7.1.72) P 40 7 1 | 16 R V.62- 66 {57/79} <V>antyāt pūrvam numam eke</V> .~( 41 7 1 | 265.16 R V.62- 66 {58/79} antyāt pūrvam numam eke icchanti .~( 42 7 1 | 76.14 {18/31} mit acaḥ antyāt paraḥ iti anena yat sarvāntyam


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License