Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
asamasantapratisedhartham 3
asamasantasya 1
asamasartham 1
asamase 22
asamasepigrahanam 1
asamasepigrahanena 1
asamastavat 3
Frequency    [«  »]
22 anityam
22 anudatte
22 anuvrttih
22 asamase
22 asiddhatvam
22 avyayibhavah
22 brahmanasya
Patañjali
Mahabhasya

IntraText - Concordances

asamase

   Part,  -
1 1 1 | 14 R I.294 {10/12} tataḥ asamāse .~(1.1.30) P I.92. 7 - 14 2 1 1 | 7 - 14 R I.294 {11/12} asamāse ca tṛtīyāyāḥ sarvādīni sarvanāmasañjñāni 3 1 2 | 133 {63/186} yadi punaḥ asamāse ekaśeṣaḥ ucyeta .~(1.2.64. 4 1 2 | II.119 - 133 {64/186} <V>asamāse vacanalopaḥ</V> .~(1.2.64. 5 1 2 | 119 - 133 {65/186} yadi asamāse vacanalopaḥ vaktavyaḥ .~( 6 2 1 | 595 - 597 {20/37} <V>na asamāse adarśanāt</V> .~(2.1.34 - 7 2 1 | 4 R II.595 - 597 {23/37} asamāse adarśanāt .~(2.1.34 - 35) 8 2 1 | 595 - 597 {24/37} yat hi asamāse dṛśyate samāse ca na dṛśyate 9 2 1 | 595 - 597 {25/37} na ca asamāse upasiktaśabdaḥ saṃsṛṣṭaśabdaḥ 10 2 2 | V>cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ</ 11 2 2 | 134} cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭam 12 2 2 | uktam cārthe dvandvavacane asamāse api cārthasampratyayāt aniṣṭaprasaṅgaḥ 13 5 1 | 25 R IV. 27 - 29 {1/33} asamāse iti kimartham .~(5.1.20. 14 6 1 | ṇatvam nirvartayati upasargāt asamāse api ṇopadeśasya iti .~(6. 15 7 1 | R V.9 - 10 {7/28} yujeḥ asamāse .~(7.1.1.4) P III.240.1 - 16 8 1 | 304 - 305 {1/12} <V>pareḥ asamāse .~(8.1.5) P III.366.24 - 17 8 1 | V.304 - 305 {2/12} pareḥ asamāse iti vaktavyam .~(8.1.5) 18 8 3 | asiddham iti yat ayam upasargāt asamāse api ṇopadeśasya iti asamāsepigrahaṇam 19 8 4 | 2/20} samāse iti vartate asamāse api yathā syāt .~(8.4.14. 20 8 4 | 20} yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena .~( 21 8 4 | evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati 22 8 4 | tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License