Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anudattavisesanam 4
anudattavisesane 3
anudattayoh 1
anudatte 22
anudattebhyah 1
anudattecabagrahanam 1
anudattetah 4
Frequency    [«  »]
22 adosah
22 anekam
22 anityam
22 anudatte
22 anuvrttih
22 asamase
22 asiddhatvam
Patañjali
Mahabhasya

IntraText - Concordances

anudatte

   Part,  -
1 2 4 | asau avidyamānodāttatve anudātte udāttaḥ lupyate .~(2.4.85. 2 6 1 | na sidhyati svaritaḥ anudātte padādau iti .~(6.1.85.2) 3 6 1 | ārabhyamāṇe api etasmin yoge <V>anudātte vipratiṣedhānupapattiḥ ekasmin 4 6 1 | 21 R IV.487 - 491 {2/92} anudātte vipratiṣedhaḥ na upapadyate .~( 5 6 1 | 491 {40/92} nanu ca uktam anudātte vipratiṣedhānupapattiḥ ekasmin 6 6 1 | 92} <V>siddham tu yasmin anudātte udāttavacanānarthakyam tadvarjam</ 7 6 1 | 487 - 491 {62/92} yasmin anudātte udāttavacanam anarthakam 8 6 1 | 494 - 495 {6/20} sarvaḥ anudātte eva .~(6.1.161.1) P III. 9 6 1 | 20} eṣaḥ api nighāte kṛte anudātte eva lupyate .~(6.1.161.1) 10 6 1 | V>dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam</V> .~(6.1. 11 6 1 | 52} dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam .~( 12 6 1 | 5/52} abhyastānām ādiḥ anudātte ca iti vaktavyam .~(6.1. 13 6 1 | uktam dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam 14 6 1 | 25 R IV.497 - 499 {25/52} anudātte ca grahaṇam kartavyam iti .~( 15 6 1 | 27/52} abhyastānām ādiḥ anudātte ca iti .~(6.1.162) P III. 16 6 1 | saḥ asau avidyamānodātte anudātte udāttaḥ lupyate .~(6.1.186. 17 6 1 | 19 - 22 R IV.521 {1/8} <V>anudātte ca iti bahuvrīhinirdeśaḥ 18 6 1 | 113.19 - 22 R IV.521 {2/8} anudātte ca iti bahuvrīhinirdeśaḥ 19 7 2 | 136.2 - 139.5 {17/36} <V>anudātte hi kiti vāprasaṅgaḥ pratiṣidhya 20 7 2 | V.136.2 - 139.5 {18/36} anudātte hi sati kiti vibhāṣā prasajyeta .~( 21 7 2 | 5 {31/36} nanu ca uktam anudātte hi kiti vāprasaṅgaḥ pratiṣidhya 22 8 2 | 15 R V.364 - 365 {3/14} anudātte parataḥ padādau udāttaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License