Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anekaltvam 2
anekaltvasya 3
anekaltvat 3
anekam 22
anekantah 12
anekantatvat 8
anekante 1
Frequency    [«  »]
23 vyabhicarati
23 yu
22 adosah
22 anekam
22 anityam
22 anudatte
22 anuvrttih
Patañjali
Mahabhasya

IntraText - Concordances

anekam

   Part,  -
1 1 1 | kriyate yatra ekā ṣaṣṭhī anekam ca viśeṣyam tatra na sidhyati : 2 1 1 | kāmacāraḥ ekayā ṣaṣthyā anekam viśeṣayitum .~(1.1.49.2) 3 1 1 | iha yasya grāme nagare anekam kāryam bhavati śaknoti asau 4 1 2 | R II.57 - 59 {19/31} <V>anekam api iti tu vacanāt siddham</ 5 1 2 | 17 R II.57 - 59 {20/31} anekam api ekam api svaritāt param 6 1 2 | R II.119 - 133 {94/186} anekam artham sampratyāyayiṣyāmi 7 1 2 | api na ekaḥ vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta .~( 8 2 1 | 80/109} yat āha bhavān anekam anyapadārthe cārthe dvandvaḥ 9 2 1 | 18 R II.547 - 554 {6/110} anekam iti vaktavyam iha api yathā 10 2 2 | 12 R II.666 - 677 {77/93} anekam iti .~(2.2.6). P I.410.8 - 11 2 2 | yathā : āsaya śāyaya bhojaya anekam iti .~(2.2.6). P I.410.8 - 12 2 2 | padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne 13 2 2 | 16 R II.699 - 704 {5/72} anekam padārthe iti iyati ucyamāne 14 2 2 | kartavyam cārthe dvandvaḥ anekam iti .~(2.2.24.1). P I.420. 15 2 2 | II.704 - 710 {56/90} iha anekam anyapade iti iyatā siddham .~( 16 3 1 | III.141 - 146 {5/45} karma anekam .~(3.1.67.1) P II.56.15 - 17 5 3 | adhikaraṇavicālaḥ yat ekam anekam kriyate .~(5.3.44) P II. 18 5 3 | 20 R IV.194 {7/7} yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ .~( 19 6 3 | śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe iti āha tena 20 8 1 | 21 R V.297 - 300 {22/32} anekam artham sampratyāyayiṣyāmi 21 8 1 | ca na ca ekasya prayoktuḥ anekam artham yugapat vaktum sambhavaḥ 22 8 1 | 375.10 - 13 R V.329 {1/8} anekam iti kim udāharaṇam .~(8.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License