Part, -
1 1 1 | kriyate yatra ekā ṣaṣṭhī anekam ca viśeṣyam tatra na sidhyati :
2 1 1 | kāmacāraḥ ekayā ṣaṣthyā anekam viśeṣayitum .~(1.1.49.2)
3 1 1 | iha yasya grāme nagare vā anekam kāryam bhavati śaknoti asau
4 1 2 | R II.57 - 59 {19/31} <V>anekam api iti tu vacanāt siddham</
5 1 2 | 17 R II.57 - 59 {20/31} anekam api ekam api svaritāt param
6 1 2 | R II.119 - 133 {94/186} anekam artham sampratyāyayiṣyāmi
7 1 2 | api na ekaḥ vṛkṣaśabdaḥ anekam artham yugapat abhidadhīta .~(
8 2 1 | 80/109} yat āha bhavān anekam anyapadārthe cārthe dvandvaḥ
9 2 1 | 18 R II.547 - 554 {6/110} anekam iti vaktavyam iha api yathā
10 2 2 | 12 R II.666 - 677 {77/93} anekam iti .~(2.2.6). P I.410.8 -
11 2 2 | yathā : āsaya śāyaya bhojaya anekam iti .~(2.2.6). P I.410.8 -
12 2 2 | padagrahaṇam kimartham. anekam anyārthe iti iyati ucyamāne
13 2 2 | 16 R II.699 - 704 {5/72} anekam padārthe iti iyati ucyamāne
14 2 2 | kartavyam cārthe dvandvaḥ anekam iti .~(2.2.24.1). P I.420.
15 2 2 | II.704 - 710 {56/90} iha anekam anyapade iti iyatā siddham .~(
16 3 1 | III.141 - 146 {5/45} karma anekam .~(3.1.67.1) P II.56.15 -
17 5 3 | adhikaraṇavicālaḥ yat ekam anekam kriyate .~(5.3.44) P II.
18 5 3 | 20 R IV.194 {7/7} yat api anekam ekam kriyate saḥ api adhikaraṇavicālaḥ .~(
19 6 3 | śeṣaḥ bahuvrīhiḥ iti siddhe anekam anyapadārthe iti āha tena
20 8 1 | 21 R V.297 - 300 {22/32} anekam artham sampratyāyayiṣyāmi
21 8 1 | ca na ca ekasya prayoktuḥ anekam artham yugapat vaktum sambhavaḥ
22 8 1 | 375.10 - 13 R V.329 {1/8} anekam iti kim udāharaṇam .~(8.
|