Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
trimurdha 1
trimurdhah 2
trin 2
trini 21
tripacchabdasya 1
tripadah 2
tripadika 2
Frequency    [«  »]
21 tadvighatasya
21 tasyam
21 teh
21 trini
21 upadiyate
21 uttarah
21 vidhanam
Patañjali
Mahabhasya

IntraText - Concordances

trini

   Part,  -
1 1 4 | brāhmaṇa ye manīṣiṇaḥ guhā trīṇi nihitā na iṅgayanti turīyam 2 1 4 | R I.16 - 18 {22/29} guhā trīṇi nihitā na iṅgayanti .~(P 3 1 4 | 16 - 18 {23/29} guhāyām trīṇi nihitāni na iṅgayanti .~( 4 1 2 | 62 {21/53} tāni etāni trīṇi grahaṇāni bhavanti .~(1. 5 1 2 | api vai kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti .~(1. 6 1 3 | atra khalu lādeśe kṛte trīṇi kāryāṇi yugapat prāpnuvanti : 7 1 4 | 298 - 308 {152/162} tiṅaḥ trīṇi trīṇi prathamamadhyottamāḥ 8 1 4 | 308 {152/162} tiṅaḥ trīṇi trīṇi prathamamadhyottamāḥ iti .~( 9 1 4 | 413 - 418 {40/43} tasmāt trīṇi eva udāharaṇāni .~(1.4.51. 10 1 4 | 10 R II.470 - 471 {1/17} trīṇi trīṇi iti anuvartate utāho 11 1 4 | II.470 - 471 {1/17} trīṇi trīṇi iti anuvartate utāho na .~( 12 2 1 | 641 {25/37} tāni etāni trīṇi varṇagrahaṇāni bhavanti 13 2 1 | tṛtīyāsamāsaḥ tasya api tāni eva trīṇi varṇagrahaṇāni bhavanti 14 2 1 | tathā ca sati tāni eva trīṇi varṇagrahaṇāni bhavanti 15 3 1 | vai clyutsarge tāni eva trīṇi grahaṇāni bhavanti .~(3. 16 3 1 | tasmin ca kriyamāṇe tāni eva trīṇi grahaṇāni bhavanti cli luṅi 17 4 1 | 128/132} evam hi āha <V>trīṇi yasya avadātāni vidyā yoniḥ 18 5 1 | 362.2 - 11 R IV.66 {3/22} trīṇi imāni aṇgrahaṇāni .~(5.1. 19 5 3 | IV.209 - 211 {6/33} iha trīṇi śuklāni vastrāṇi prakarṣāpakarṣayuktāni .~( 20 5 4 | 13 - 23 R IV.268 {15/28} trīṇi āyūṃṣi tryāyuṣam .~(5.4. 21 7 1 | iha papau, tasthau iti trīṇi kāryāṇi yugapat prāpnuvanti :


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License