Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tasyagrahanena 1
tasyah 58
tasyai 13
tasyam 21
tasyanimittaprakarane 2
tasyanudattennidadupadesat 1
tasyaparamamreditam 3
Frequency    [«  »]
21 satve
21 sup
21 tadvighatasya
21 tasyam
21 teh
21 trini
21 upadiyate
Patañjali
Mahabhasya

IntraText - Concordances

tasyam

   Part,  -
1 1 3 | R I.8 - 14 {15/17}     tasyām sandehaḥ sthūlā ca asau 2 1 2 | 219.9 R II.71 - 77 {47/66} tasyām punaḥ luptāyam anyā vibhaktiḥ 3 1 4 | R II.340 - 344 {65/104} tasyām nityāyām prāptāyām ṅiti 4 2 1 | 627 {34/63} evam tarhi tasyām eva ubhayam vartate .~(2. 5 2 1 | etat ca atra yuktam yat tasyām eva ubhayam vartate iti .~( 6 2 1 | anatareṇa vyapekṣām pravṛttiḥ tasyam satyām bhavitavyam .~(2. 7 2 1 | hi tadvantam prati na tasyām bhavitavyam .~(2.1.69.2) 8 3 2 | 9 R III.231 - 232 {8/15} tasyām ubhayam prāpnoti .~(3.2. 9 3 3 | III.339 {3/3} samajanti tasyām samajyā .~(3.3.100) P II. 10 4 1 | 509 {21/132} yadi punaḥ tasyām eva praṣṭhaśabdaḥ varteta .~( 11 4 1 | 509 {22/132} katham punaḥ tasyām apratiṣṭhamānāyām praṣṭhaśabdaḥ 12 4 1 | 132} atha punaḥ astu tasyām eva praṣṭhaśabdaḥ .~(4.1. 13 4 1 | III.574 - 590 {132/200} tasyām ca paryudastāyām gotrapratyayāntam 14 5 2 | tu saṅkhyā tasyāḥ [R tasyām ] bhavatu taddhitaḥ .~(5. 15 6 3 | 24 RIV.610 - 614 {5/68} tasyām śālāyām vasati .~(6.3.35) 16 6 3 | 24 RIV.610 - 614 {25/68} tasyām velāyām , tadā , tarhi .< 17 6 4 | khaṭvāyām , mālāyām , tasyām , yasyām .~(6.4.130) P III. 18 7 1 | asau sāmāsikī vibhaktiḥ tasyām asau samāsāt vibhaktiḥ 19 7 1 | asau samāsāt vibhaktiḥ tasyām bhaviṣyataḥ .~(7.1.1.1) 20 7 1 | R V.1 - 3 {13/31} na vai tasyām yuśabdavuśabdāntam aṅgam 21 7 1 | khaṭvāyām , mālāyām , tasyām , yasyām iti hrasvanadyāpaḥ


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License