Part, -
1 2 1 | parisamāpyate sup supā iti tāvataḥ samāsena bhavitavyam .~(2.1.1.2)
2 2 1 | samānārthena vākyena bhavitavyam samāsena ca .~(2.1.1.2) P I.359.21 -
3 2 1 | kaṣṭam śritaḥ iti na jātu cit samāsena asau gamyate mahat kaṣṭaśritaḥ
4 2 1 | gamyate na asau jātu cit samāsena asau gamyate bhārya rājapuruṣaḥ
5 2 1 | 26/90} na evañjātīyakānām samāsena bhavitavyam pratyayena vā
6 2 1 | 3 R II.577 - 579 {3/28} samāsena mukte vākyam api yathā syāt .~(
7 2 1 | 19 R II.619 - 627 {21/63} samāsena. yadi evam śastrīśyāmo devadattaḥ
8 2 2 | 20 R II.657 - 660 {3/64} samāsena mukte vākyam api yathā syāt .~(
9 2 2 | 409.4 R II.660 {6/20} samāsena mukte vākyam api yatha syāt .~(
10 2 2 | na khalu api te śakyāḥ samāsena pratinirdeṣṭum .~(2.2.24.
11 2 2 | 65} abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na
12 2 2 | 724 {43/65} saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na
13 2 3 | R II.751 - 762 {16/122} samāsena uktatvāt vīpsāyāḥ dvirvacanam
14 2 3 | saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ dvirvacanam
15 5 2 | aprātipadikatvāt samāsāt samāsena uktatvāt .~(5.2.94.2) P
16 8 1 | 12 R V.279 - 288 {87/121} samāsena uktatvāt vīpsāyāḥ dvirvacanam
17 8 1 | 288 {90/121} tatra uktaḥ samāsena iti kṛtvā dvirvacanam na
18 8 1 | 288 {91/121} yatra ca samāsena anuktā vīpsā bhavati tatra
19 8 2 | samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena
20 8 2 | gamyate na asau jātu cit samāsena gamyate .~(8.2.8) P III.
21 8 2 | gamyate samudāyasambodhanam samāsena .~(8.2.8) P III.394.20 -
|