Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
samasavrttih 1
samasaya 1
samase 73
samasena 21
samasenoktatvat 1
samasesu 3
samasiki 1
Frequency    [«  »]
21 purvavipratisiddham
21 samane
21 samasat
21 samasena
21 samuccayah
21 sapta
21 satve
Patañjali
Mahabhasya

IntraText - Concordances

samasena

   Part,  -
1 2 1 | parisamāpyate sup supā iti tāvataḥ samāsena bhavitavyam .~(2.1.1.2) 2 2 1 | samānārthena vākyena bhavitavyam samāsena ca .~(2.1.1.2) P I.359.21 - 3 2 1 | kaṣṭam śritaḥ iti na jātu cit samāsena asau gamyate mahat kaṣṭaśritaḥ 4 2 1 | gamyate na asau jātu cit samāsena asau gamyate bhārya rājapuruṣaḥ 5 2 1 | 26/90} na evañjātīyakānām samāsena bhavitavyam pratyayena 6 2 1 | 3 R II.577 - 579 {3/28} samāsena mukte vākyam api yathā syāt .~( 7 2 1 | 19 R II.619 - 627 {21/63} samāsena. yadi evam śastrīśyāmo devadattaḥ 8 2 2 | 20 R II.657 - 660 {3/64} samāsena mukte vākyam api yathā syāt .~( 9 2 2 | 409.4 R II.660 {6/20} samāsena mukte vākyam api yatha syāt .~( 10 2 2 | na khalu api te śakyāḥ samāsena pratinirdeṣṭum .~(2.2.24. 11 2 2 | 65} abhihitaḥ sujarthaḥ samāsena iti kṛtvā samāse suc na 12 2 2 | 724 {43/65} saḥ ca uktaḥ samāsena iti kṛtvā samāse suc na 13 2 3 | R II.751 - 762 {16/122} samāsena uktatvāt vīpsāyāḥ dvirvacanam 14 2 3 | saptaparṇaḥ aṣṭāpadam iti samāsena uktatvāt vīpsāyāḥ dvirvacanam 15 5 2 | aprātipadikatvāt samāsāt samāsena uktatvāt .~(5.2.94.2) P 16 8 1 | 12 R V.279 - 288 {87/121} samāsena uktatvāt vīpsāyāḥ dvirvacanam 17 8 1 | 288 {90/121} tatra uktaḥ samāsena iti kṛtvā dvirvacanam na 18 8 1 | 288 {91/121} yatra ca samāsena anuktā vīpsā bhavati tatra 19 8 2 | samānārthena vākyena bhavitavyam samāsena ca yaḥ ca iha arthaḥ vākyena 20 8 2 | gamyate na asau jātu cit samāsena gamyate .~(8.2.8) P III. 21 8 2 | gamyate samudāyasambodhanam samāsena .~(8.2.8) P III.394.20 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License