Part, -
1 1 1 | 21} pratyekam ca bhujiḥ parisamāpyate .~(1.1.1.5) P I.41.5 - 16
2 1 2 | pratyekam ca kālaśabdaḥ parisamāpyate : ukālaḥ ūkālaḥ ū3kālaḥ
3 1 2 | ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate .~(1.2.39). P I.211.19 -
4 1 2 | anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .~(1.2.64.
5 1 2 | anavayavena codyate pratyekam ca parisamāpyate .~(1.2.64.8). P I.242.10 -
6 1 3 | pratyekam ca ādiśabdaḥ parisamāpyate .~(1.3.1.5) P I.258.22 -
7 2 1 | 96} ākṛtiḥ tu pratyekam parisamāpyate .~(2.1.1.2) P I.359.21 -
8 2 1 | 504 {43/96} yāvati etat parisamāpyate prātipadikāt iti tāvataḥ
9 2 1 | 44/96} pratyekam ca etat parisamāpyate na samudāye .~(2.1.1.2)
10 2 1 | evam iha api yāvati etat parisamāpyate sup supā iti tāvataḥ samāsena
11 2 1 | 96} dvayoḥ dvayoḥ ca etat parisamāpyate na bahuṣu .~(2.1.1.2) P
12 2 1 | ṣaṭprabhṛtiṣu hi ekaśeṣaḥ parisamāpyate .~(2.1.1.8). P I.368.25 -
13 2 4 | pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye vartate .~~(
14 2 4 | 846 {49/58} yadi pratyekam parisamāpyate purastāt eva coditam parihṛtam
15 2 4 | 58} evam tarhi pratyekam parisamāpyate .~~(2.4.1) P I.472.2 - 473.
16 2 4 | 16} pratyekam aṅgaśabdaḥ parisamāpyate .~(2.4.3) P I.473.21 - 474.
17 5 2 | 56} ākṛtiḥ tu pratyekam parisamāpyate .~(5.2.94.2) P II.391.24 -
18 5 2 | 156 {19/56} yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ
19 5 2 | 20/56} avayave ca etat parisamāpyate na samudāye .~(5.2.94.2)
20 6 3 | 20} pratyekam phalaśabdaḥ parisamāpyate .~(6.3.61) P III.164.4 -
21 8 3 | pratyekam vyavāyaśabdaḥ parisamāpyate~(8.3.59.1) P III.439.10 -
|