Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
parisahate 1
parisamapta 1
parisamaptah 1
parisamapyate 21
parisampapyate 1
parisañcaksyah 1
parisankhyanam 2
Frequency    [«  »]
21 nis
21 nyagrodhah
21 pañca
21 parisamapyate
21 purvavipratisiddham
21 samane
21 samasat
Patañjali
Mahabhasya

IntraText - Concordances

parisamapyate

   Part,  -
1 1 1 | 21} pratyekam ca bhujiḥ parisamāpyate .~(1.1.1.5) P I.41.5 - 16 2 1 2 | pratyekam ca kālaśabdaḥ parisamāpyate : ukālaḥ ūkālaḥ ū3kālaḥ 3 1 2 | ṣaṭprabhṛtiṣu ekaśeṣaḥ parisamāpyate .~(1.2.39). P I.211.19 - 4 1 2 | anavayavena codyate pratyekam ca parisamāpyate yathā ādityaḥ .~(1.2.64. 5 1 2 | anavayavena codyate pratyekam ca parisamāpyate .~(1.2.64.8). P I.242.10 - 6 1 3 | pratyekam ca ādiśabdaḥ parisamāpyate .~(1.3.1.5) P I.258.22 - 7 2 1 | 96} ākṛtiḥ tu pratyekam parisamāpyate .~(2.1.1.2) P I.359.21 - 8 2 1 | 504 {43/96} yāvati etat parisamāpyate prātipadikāt iti tāvataḥ 9 2 1 | 44/96} pratyekam ca etat parisamāpyate na samudāye .~(2.1.1.2) 10 2 1 | evam iha api yāvati etat parisamāpyate sup supā iti tāvataḥ samāsena 11 2 1 | 96} dvayoḥ dvayoḥ ca etat parisamāpyate na bahuṣu .~(2.1.1.2) P 12 2 1 | ṣaṭprabhṛtiṣu hi ekaśeṣaḥ parisamāpyate .~(2.1.1.8). P I.368.25 - 13 2 4 | pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye vartate .~~( 14 2 4 | 846 {49/58} yadi pratyekam parisamāpyate purastāt eva coditam parihṛtam 15 2 4 | 58} evam tarhi pratyekam parisamāpyate .~~(2.4.1) P I.472.2 - 473. 16 2 4 | 16} pratyekam aṅgaśabdaḥ parisamāpyate .~(2.4.3) P I.473.21 - 474. 17 5 2 | 56} ākṛtiḥ tu pratyekam parisamāpyate .~(5.2.94.2) P II.391.24 - 18 5 2 | 156 {19/56} yāvati etat parisamāpyate ṅyāpprātipadikāt iti tāvataḥ 19 5 2 | 20/56} avayave ca etat parisamāpyate na samudāye .~(5.2.94.2) 20 6 3 | 20} pratyekam phalaśabdaḥ parisamāpyate .~(6.3.61) P III.164.4 - 21 8 3 | pratyekam vyavāyaśabdaḥ parisamāpyate~(8.3.59.1) P III.439.10 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License