Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gatagata 1
gatagrahanat 1
gatah 48
gatam 21
gatani 2
gatapratyagatadinam 2
gatapratyagatam 1
Frequency    [«  »]
21 brahmanakulam
21 etvam
21 gargyah
21 gatam
21 kakah
21 kriyasamabhihare
21 ktva
Patañjali
Mahabhasya

IntraText - Concordances

gatam

   Part,  -
1 1 1 | atha api dvayoḥ dvayoḥ kim gatam etat iyatā sūtreṇa āhosvit 2 1 1 | 2 R I.186 - 190 {23/43} gatam iti āha .~(1.1.7.3) P I. 3 1 1 | I.322 - 323 {15/23} kim gatam etat itinā āhosvit śabādhikyāt 4 1 1 | 10 R I.322 - 323 {16/23} gatam iti āha .~(1.1.44.1) P I. 5 1 1 | I.507 - 511 {30/42} kim gatam etat upasargeṇa āhosvit 6 1 1 | 17 R I.507 - 511 {31/42} gatam iti āha .~(1.1.66 - 67.1) 7 1 3 | bhāvavacanaḥ dhātuḥ kim gatam etat iyatā sūtreṇa āhosvit 8 1 3 | 14 R II.196 - 198 {2/34} gatam iti āha .~(1.3.1.5) P I. 9 1 3 | II.228 - 229 {7/29} kim gatam etat iyatā sūtreṇa .~(1. 10 1 3 | 10 R II.228 - 229 {8/29} gatam iti āha .~(1.3.11.1) P I. 11 2 1 | vyapekṣā sāmarthyam kim gatam etat iyatā sūtreṇa āhosvit 12 2 1 | 9 R II.525 - 531 {2/91} gatam iti āha .~(2.1.1.6). P I. 13 2 2 | 714 {51/65} vṛṣṭe deve gatam paśya iti .~(2.2.24.3) P 14 3 1 | III.104 - 107 {4/68} kim gatam etat iyatā sūtreṇā āhosvit 15 3 1 | 19 R III.104 - 107 {5/68} gatam iti āha .~(3.1.31). P II. 16 3 2 | ahaḥ gatvā āha idam adya gatam iti .~(3.2.102.2) P II.113. 17 3 2 | 258 - 259 {26/28} yat tu gatam tat abhisamīkṣya etat prayujyate 18 3 2 | etat prayujyate idam adya gatam iti .~(3.2.102.2) P II.113. 19 3 2 | nirjñātam bhavati amuṣmin ahani gatam iti .~(3.2.110.1) P II.117. 20 5 3 | abhidhīyate atha api kriyā kim gatam etat iyatā sūtreṇa āhosvit 21 5 3 | 17 R IV.205 - 209 {42/56} gatam iti āha .~(5.3.55.2) P II.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License