Part, -
1 1 1 | 100} svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam .~(
2 1 1 | 100} svaravidhau vyañjamam avidyamānavat iti na asti vyavadhānam .~(
3 1 1 | 64} svaravidhau vyañjanam avidyamānavat bhavati iti na asti vyavadhānam .~(
4 1 2 | halsvaraprāptau vyañjanam avidyamānavat iti paribhāṣā na prakalpate .~(
5 3 1 | 21 - 27 {69/113} āgamāḥ avidyamānavat bhavanti iti vakṣyāmi .~(
6 3 1 | 27 {70/113} yadi āgamāḥ avidyamānavat bhavanti iti ucyate lavitā
7 3 1 | 113} tat tarhi vaktavyam avidyamānavat bhavanti iti .~(3.1.3.2).
8 3 1 | ācāryapravṛttiḥ jñāpayati āgamāḥ avidyamānavat bhavanti iti yat ayam yāsuṭ
9 3 1 | jñapayati ācāryaḥ āgamāḥ avidyamānavat bhavanti iti .~(3.1.3.2).
10 6 1 | halsvaraprāptau vā vyañjanam avidyamānavat</V> .~(6.1.223) P III.119.
11 6 1 | halsvaraprāptau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā
12 6 1 | ucyate na halsvaraprāptau avidyamānavat iti eva ucyate svaraprāptau
13 6 1 | ucyate svaraprāptau vyañjanam avidyamānavat bhavati iti vā .~(6.1.223)
14 6 1 | halsvaraprāptau vyañjanam avidyamānavat iti ucyate dadhi , udāttāt
15 6 1 | ca svaravidhau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā
16 6 1 | halsvaraprāptau vyañjanam avidyamānavat bhavati iti katham hi halaḥ
17 6 1 | punaḥ svaravidhau vyañjanam avidyamānavat bhavati iti ucyeta .~(6.
18 6 1 | atha svaravidhau vyañjanam avidyamānavat bhavati iti ucyamāne anudāttādeḥ
19 6 1 | halsvaraprāptau vyañjanam avidyamānavat bhavati iti .~(6.1.223)
20 8 1 | ayam yamuneśabdam prati avidyamānavat bhavati .~(8.1.72.2) P III.
21 8 2 | 26} svaravidhau vyañjanam avidyamānavat iti na asti vyavadhānam .~(
|