Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthavadharanat 1
arthavaisesyat 2
arthavan 20
arthavantah 21
arthavantau 2
arthavanti 3
arthavat 29
Frequency    [«  »]
21 anyapadarthe
21 anyesam
21 ardhadhatukasya
21 arthavantah
21 asambhavah
21 atisayikah
21 avidyamanavat
Patañjali
Mahabhasya

IntraText - Concordances

arthavantah

   Part,  -
1 1 SS5 | 101} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .~(;SS 2 1 SS5 | R I.101 - 106 {2/101} <V>arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 3 1 SS5 | 101} dhātavaḥ ekavarṇāḥ arthavantaḥ dṛśyante : eti , adhyeti , 4 1 SS5 | 101} pratyayāḥ ekavarṇāḥ arthavantaḥ : aupagavaḥ , kāpaṭavaḥ .~(; 5 1 SS5 | 6/101} nipātāḥ ekavarṇāḥ arthavantaḥ : a*apehi .~(;SS 5.4) P 6 1 SS5 | arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P 7 1 SS5 | arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P 8 1 SS5 | ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P 9 1 SS5 | saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti .~(;SS 5.4) P 10 1 SS5 | 46/101} yeṣām saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ .~(; 11 1 SS5 | arthavantaḥ avayavāḥ api teṣām arthavantaḥ .~(;SS 5.4) P I.30.1 - 32. 12 1 SS5 | 101} yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni prāpnuvanti .~(; 13 1 SS5 | ubhayam idam varṇeṣu uktam arthavantaḥ anarthakāḥ iti ca .~(;SS 14 1 SS5 | dhātupratyayaprātipadikanipātāḥ ekavarṇāḥ arthavantaḥ ataḥ anye anarthakāḥ iti 15 1 SS5 | arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 16 1 2 | arthavadbhiḥ samudāyāḥ api arthavantaḥ bhavanti yathā loke .~(1. 17 1 2 | ucyate loke ca avayavāḥ eva arthavantaḥ na samudāyaḥ .~(1.2.45.2) 18 1 2 | 66} ātaḥ ca avayavāḥ eva arthavantaḥ na samudāyaḥ .~(1.2.45.2) 19 1 2 | 23} kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ .~(1. 20 1 2 | 24 R II.79 - 80 {4/23} arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām 21 1 2 | eṣām varṇānām samudāyāḥ arthavantaḥ avayavāḥ anarthakāḥ iti .~(


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License