Part, -
1 1 1 | 24/28} skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti .~(
2 1 2 | punaḥ mātrikaḥ madhye vā ante vā syāt tathā dvimātraḥ
3 1 2 | tathā dvimātraḥ ādau vā ante vā syāt tathā trimātraḥ
4 1 2 | yadi ca mātrikaḥ madhye vā ante vā syāt hrasvasañjñā eva
5 1 2 | ācāryapravṛttiḥ jñāpayati na mātrikaḥ ante bhavati iti yat ayam vibhāṣā
6 1 2 | R II.34 - 40 {32/91} yaḥ ante saḥ plutasañjñakaḥ .~(1.
7 1 2 | 33/91} yadi ca mātrikaḥ ante syāt plutasañjñā asya syāt.
8 1 2 | 40/91} dvimātraḥ tarhi ante syāt .~(1.2.27.2) P I.202.
9 1 2 | ācāryapravṛttiḥ jñāpayati na dvimātraḥ ante bhavati iti yat ayam om
10 1 2 | R II.34 - 40 {43/91} yaḥ ante saḥ plutasañjñakaḥ .~(1.
11 1 2 | 91} yadi ca dvimātrikaḥ ante syāt plutasañjñā asya syāt .~(
12 1 3 | 210 - 211 {26/26} atha vā ante iti vartate .~(1.3.9.1)
13 1 4 | 298 - 308 {33/162} tasya ante pratyaye aṅgamiti .~(1.4.
14 1 4 | karmadhārayaprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti .~(
15 1 4 | dviguprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti .~(
16 1 4 | puruṣaniyamam anukramya tasya ante laḥ parasmaipadam iti .~(
17 4 1 | pratiṣiddhe ṣaṭsañjñānām ante lupte ṭābutpattiḥ kasmāt
18 4 4 | 16} śaktiyaṣṭyoḥ īkāraḥ ante kaśabdaḥ ca pratyayaḥ .~(
19 7 3 | 225.3 - 8 {11/12} dhātoḥ ante iti cet anudāttecabagrahaṇam
20 8 2 | 12 R V.394 {10/12} tataḥ ante .~(8.2.40) P III.405.8 -
21 8 2 | 405.8 - 12 R V.394 {11/12} ante ca jhalām jaśaḥ bhavanti .~(
|