Part, -
1 1 1 | dhinvanti kṛṇvanti iti yaṇādeśe kṛte valādilakṣaṇaḥ iṭ prāpnoti .~(
2 1 1 | dadhi atra madhu atra iti yaṇādeśe kṛte saṃyogāntalopaḥ prāpnoti .~(
3 1 1 | 134} cakratuḥ , cakruḥ iti yaṇādeśe kṛte anactvāt dvirvacanam
4 1 1 | 431 - 435 {18/64} parasya yaṇādeśe kṛte pūrvasya na prāpnoti
5 1 1 | R I.443 - 447 {16/44} <V>yaṇādeśe yulopetvānunāsikāttvapratiṣedhaḥ</
6 1 1 | 11 R I.443 - 447 {17/44} yaṇādeśe yulopetvānunāsikāttvānām
7 3 2 | 40/91} samprasāraṇe kṛte yaṇādeśe siddham rūpam āhvaḥ prahvaḥ
8 3 2 | R III.263 - 266 {37/60} yaṇādeśe kṛte ekācaḥ iti iṭ siddhaḥ
9 6 1 | 323 {149/161} evam tarhi yaṇādeśe yogavibhāgaḥ kariṣyate .~(
10 6 1 | 7 R IV.502 - 504 {52/59} yaṇādeśe kṛte śasaḥ pūrvaḥ udāttabhāvī
11 6 1 | 7 R IV.502 - 504 {55/59} yaṇādeśe kṛte na asti vyavadhānam .~(
12 6 2 | anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ</
13 6 2 | anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaḥ prāpnoti .~(
14 6 2 | anigantaprakṛtisvaratve yaṇādeśe prakṛtisvarabhāvaprasaṅgaḥ
15 6 4 | 13 R IV.688 - 693 {37/91} yaṇādeśe yogavibhāgaḥ kariṣyate .~(
16 6 4 | yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta .~(
17 7 3 | 4 - 194.11 {36/45} iṇaḥ yaṇādeśe mā bhūt. yataḥ chātrā ,
18 8 2 | 364 {1/26} <V>yaṇsvaraḥ yaṇādeśe svaritayaṇaḥ svaritārtham .~(
19 8 2 | 362 - 364 {2/26} yaṇsvaraḥ yaṇādeśe siddhaḥ vaktavyaḥ .~(8.2.
20 8 2 | 7 R V.411 - 412 {11/21} yaṇādeśe kṛte prāpnoti .~(8.2.78.
|