Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrddhavrddhabhyam 2
vrddhavrddhavarnasvaradvyajlaksane 3
vrddhayuvanau 1
vrddheh 41
vrddhi 2
vrddhibadhanartham 1
vrddhibaliyastvat 2
Frequency    [«  »]
41 ubhau
41 vacanapramanyat
41 vartamane
41 vrddheh
40 anubandhah
40 apraptih
40 ekac
Patañjali
Mahabhasya

IntraText - Concordances

vrddheh

   Part,  -
1 1 1 | 17/23} na evam vijñāyate vṛddheḥ nimittam vṛddhinimittam 2 1 1 | 24 R I.123 -124 {19/23} vṛddheḥ nimittam yasmin saḥ ayam 3 1 1 | 123 -124 {20/23} kim ca vṛddheḥ nimittam. yaḥ asau kakāraḥ 4 1 1 | 23} atha yaḥ kṛtsnāyāḥ vṛddheḥ nimittam .~(1.1.1.2) P I. 5 1 1 | 22/23} kaḥ ca kṛtsnāyāḥ vṛddheḥ nimittam .~(1.1.1.2) P I. 6 1 1 | I.155 - 161 {14/118} saḥ vṛddheḥ api yathā syāt .~(1.1.3. 7 1 1 | ca idānīm kṅitpratyayeṣu vṛddheḥ prasaṅgaḥ yāvatā ñṇiti iti 8 1 1 | 21 R I.155 - 161 {33/118} vṛddheḥ tu pratiṣedhaḥ na upapadyate .~( 9 1 1 | 155 - 161 {69/118} sici vṛddheḥ api eṣaḥ pratiṣedhaḥ .~( 10 1 4 | 23 R II.325 - 335 {9/197} vṛddheḥ yaṇādeśaḥ .~(1.4.2.2) P 11 1 4 | R II.325 - 335 {30/197} vṛddheḥ ekādeśaḥ .~(1.4.2.2) P I. 12 1 4 | R II.325 - 335 {76/197} vṛddheḥ ittvottve .~(1.4.2.2) P 13 1 4 | R II.325 - 335 {136/197} vṛddheḥ .~(1.4.2.2) P I.306.11 - 14 1 4 | 60} tatra kaḥ prasaṅgaḥ vṛddheḥ .~(1.4.2.3) P I.309.23 - 15 4 4 | 13 R III.746 {13/15} <V>vṛddheḥ vṛdhuṣibhāvaḥ</V> .~(4.4. 16 4 4 | 4 - 13 R III.746 {14/15} vṛddheḥ vṛdhuṣibhāvaḥ vaktavyaḥ .~( 17 6 1 | 118} tatra kaḥ prasaṅgaḥ vṛddheḥ .~(6.1.85.2) P III.60.7 - 18 6 1 | 422 {8/27} iṇi ikārādau vṛddheḥ pratiṣedhaḥ vaktavyaḥ .~( 19 6 1 | 70.2 - 5 R IV.423 {2/11} vṛddheḥ anukarṣaṇārthaḥ .~(6.1.90) 20 6 1 | 450 - 455 {1/103} <V>āṭaḥ vṛddheḥ iyaṅ</V> .~(6.1.108.2) P 21 6 1 | IV.469 {3/13} upasargāt vṛddheḥ avakāśaḥ .~(6.1.128.2) P 22 6 3 | 618 - 619 {4/33} varuṇasya vṛddheḥ avakāśaḥ , vāyuvāruṇam .~( 23 6 4 | V>rasoḥ ṛvacane sici vṛddheḥ bhrasjādeśaḥ</V> .~(6.4. 24 6 4 | 39} rasoḥ ṛvacane sici vṛddheḥ bhrasjādeśaḥ vaktavyaḥ .~( 25 6 4 | 6 R IV.724 - 725 {29/40} vṛddheḥ avakāśaḥ : priyam ācaṣṭe 26 7 1 | 276.22 R V.91 - 92 {9/62} vṛddheḥ avakāśaḥ .~(7.1.95 - 96. 27 7 2 | vibhāṣārtham iti cet siddham vṛddheḥ lopabalīyastvāt</V> .~(7. 28 7 2 | V.96.5 - 101.2 {47/103} vṛddheḥ lopabalīyastvāt .~(7.2.3) 29 7 2 | V.96.5 - 101.2 {48/103} vṛddheḥ lopaḥ balīyān bhavati iti .~( 30 7 2 | 67/103} kam punaḥ bhavān vṛddheḥ avakāśam matvā āha nityaḥ 31 7 2 | 75/103} tatra anantyaḥ vṛddheḥ avakāśaḥ antyasya lopaḥ 32 7 2 | 5 - 101.2 {76/103} evam vṛddheḥ lopabalīyastvāt .~(7.2.3) 33 7 2 | V.182 {24/25} tatra kaḥ vṛddheḥ prasaṅgaḥ .~(7.2.107.2) 34 7 2 | acāmādivṛddhau antyopadhalakṣaṇāyāḥ vṛddheḥ pratiṣedhaḥ vaktavyaḥ .~( 35 7 3 | 194.11 {4/45} <V>apavādau vṛddheḥ hi tau</V> .~(7.3.3) P III. 36 7 3 | 194.11 {5/45} apavādau hi vṛddheḥ tau aicau ucyete .~(7.3. 37 7 3 | parasya avṛddhitvam apavādau vṛddheḥ hi tau , nityau aicau tayoḥ 38 7 4 | ācāryapravṛttiḥ jñāpayati vṛddheḥ lopaḥ balīyān iti yat ayam 39 7 4 | 245 - 247 {27/29} evam vṛddheḥ lopaḥ balīyān iti .~(7.4. 40 7 4 | 7 - 254.3 {20/30} ñṇiti vṛddheḥ avakāśaḥ .~(7.4.10) P III. 41 8 3 | 12} bahirangalakṣaṇatvāt vṛddheḥ .~(8.3.41.1) P III.434.1 -


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License