Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakarah 58
sakarakam 2
sakarakavisesanam 2
sakaram 20
sakaranakaranta 1
sakaranakarantayah 1
sakaranta 3
Frequency    [«  »]
20 purvatra
20 rah
20 sabde
20 sakaram
20 sakya
20 sanghatagrahanam
20 sarvatah
Patañjali
Mahabhasya

IntraText - Concordances

sakaram

   Part,  -
1 1 1 | ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~( 2 1 1 | 34/80} ca ca atra ikāraḥ śakāram gṛhṇāti .~(1.1.10) P I.63. 3 1 1 | yathā eva tarhi ikāraḥ śakāram na gṛhṇāti evam īkāram api 4 1 1 | 6 R I.207 - 211 {41/80} śakāram na gṛhṇāti .~(1.1.10) P 5 1 1 | ikāraḥ savarṇagrahaṇena śakāram api gṛhṇāti iti actvam .~( 6 1 3 | 24 R II.253 {3/5} astim sakāram ātiṣṭhate .~(1.3.22) P I. 7 2 4 | asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .~( 8 3 1 | R III.58 {9/25} yatra ca sakāram paśyasi iti .~(3.1.11.1). 9 3 1 | asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .~( 10 3 1 | asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati .~( 11 3 4 | R III.405 - 407 {13/50} śakāram asi coditaḥ .~(3.4.82.1) 12 3 4 | 14/50} ṇakāram kariṣyāmi śakāram na kariṣyāmi iti .~(3.4. 13 3 4 | R III.405 - 407 {26/50} śakāram asi coditaḥ .~(3.4.82.1) 14 3 4 | 27/50} lakāram kariṣyāmi śakāram na kariṣyāmi iti .~(3.4. 15 3 4 | asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati .~( 16 6 1 | 371 {39/50} atha kimartham ṣakāram upadiśya tasya sakāraḥ ādeśaḥ 17 6 1 | 371 {42/50} aviśeṣeṇa ayam ṣakāram upadiśya sakāram ādeśam 18 6 1 | aviśeṣeṇa ayam ṣakāram upadiśya sakāram ādeśam uktvā laghunā upāyena 19 7 1 | asti iti kṛtvā antareṇa śakāram sarvādeśaḥ bhaviṣyati .~( 20 8 3 | gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ .~(8.3.


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License