Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pit 19
pita 28
pitadayah 1
pitah 20
pitakalpam 1
pitakam 2
pitakasabdah 1
Frequency    [«  »]
20 padantasya
20 pade
20 paradau
20 pitah
20 pra
20 prakalpeta
20 prastavyah
Patañjali
Mahabhasya

IntraText - Concordances

pitah

   Part,  -
1 1 2 | ayam paryudāsaḥ : yat anyat pitaḥ , āhosvit prasajya ayam 2 1 2 | 11 - 12 {8/19} asti anyat pitaḥ iti kṛtvā ṅittvam prāpnoti .~( 3 1 2 | 14/19} pidapitoḥ ekādeśaḥ pitaḥ ādivat syāt .~(1.2.4.2) 4 2 1 | 555 - 561 {47/80} . te pitaḥ marutām sumnam etu .~(2. 5 3 1 | R III.153 - 154 {45/64} pitaḥ ca apittvam dṛśyate apitaḥ 6 3 1 | R III.153 - 154 {46/64} pitaḥ tāvat apittvam .~(3.1.78) 7 3 1 | R III.157 - 160 {19/58} pitaḥ ayam ādeśaḥ sthānivadbhāvāt 8 3 1 | R III.157 - 160 {22/58} pitaḥ ayam ādeśaḥ sthānivadbhāvāt 9 3 1 | lakṣaṇasya doṣaḥ mipaḥ ādeśe pitaḥ abhāvaḥ .~(3.1.83) P II. 10 3 1 | R III.157 - 160 {32/58} pitaḥ ayam ādeśaḥ sthānivadbhāvāt 11 3 1 | 160 {56/58} evam tāvat pitaḥ ṅittvam pratiṣiddham .~( 12 3 4 | 27} vibhaktāḥ bhrātaraḥ pītāḥ gāvaḥ iti na sidhyati .~( 13 3 4 | 24/27} pītam eṣām asti pitāḥ iti .~(3.4.67.2) P II.179. 14 3 4 | 396 {27/27} pītodakāḥ pitāḥ iti .~(3.4.69) P II.179. 15 6 1 | sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam</V> .~(6.1. 16 6 1 | sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam kartavyam .~( 17 6 4 | V>atvasantasya dīrghatve pitaḥ upasaṅkhyānam</V> .~(6.4. 18 6 4 | atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam .~( 19 6 4 | sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(6.4.14) P 20 6 4 | atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti .~(6.4.14) P


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License