Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paddhatau 2
paddhatyai 1
paddhatyam 2
pade 20
padeh 3
padena 6
padesu 2
Frequency    [«  »]
20 matuh
20 mayat
20 padantasya
20 pade
20 paradau
20 pitah
20 pra
Patañjali
Mahabhasya

IntraText - Concordances

pade

   Part,  -
1 1 1 | gaumatau cāturau , ānaḍuhau pāde , udavāhe .~(1.1.57.5) P 2 1 1 | 15 R I.447 - 453 {28/54} pade antaḥ padāntaḥ padāntavidhim 3 1 1 | pādayateḥ apratyayaḥ pāt : padā pade .~(1.1.72.5) P I.187.1 - 4 2 1 | samarthāt samarthe padāt pade iti .~(2.1.1.8). P I.368. 5 2 1 | padāt vidhiḥ padavidhiḥ , pade vidhiḥ padavidhiḥ .~(2.1. 6 2 2 | 710 {57/90} katham punaḥ pade nāma vṛttiḥ syāt .~(2.2. 7 6 1 | kim bahiraṅgam yāvatā dve pade āśritya savarṇadīrghatvam 8 6 1 | 6 R IV.484 - 485 {3/11} pade yeṣām udāttaprasaṅgaḥ anudāttāḥ 9 6 1 | nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti 10 6 1 | 485 - 486 {13/28} eteṣām pade yugapat svaraḥ prāpnoti .~( 11 8 1 | 12 R V.279 - 288 {35/121} pade vākye mātre .~(8.1.1. 12 8 1 | 36/121} tat yadā tāvat pade vākye tadā anekāltvāt 13 8 1 | 121} evam api kutaḥ etat pade dve bhaviṣyataḥ iti na punaḥ 14 8 2 | 416 {10/22} kim tarhi. pade nivṛttyartham padanivṛttyartham 15 8 3 | 427.17 - 21 R V.442 {1/7} pade iti kimartham .~(8.3.21) 16 8 3 | 427.17 - 21 R V.442 {3/7} pade iti śakyam avaktum .~(8. 17 8 3 | 446 {26/28} evam tarhi pade iti vartate .~(8.3.32.2) 18 8 3 | 444 - 446 {28/28} uñi ca pade iti~(8.3.33) P III.430.1 - 19 8 4 | 13 - 17 R V.505 {11/11} pade antaḥ padāntaḥ padāntāt 20 8 4 | 463.1 - 5 R V.506 {9/9} pade vyavāyaḥ padavyavāyaḥ padvyavāye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2008. Content in this page is licensed under a Creative Commons License